________________
न्यायधिनिश्चयविवरण
[२३८ च यस्याय' निर्यन्भः "विवक्षाजन्मानः शयास्तामेव गमयेयुर्न पहिरर्थम् । ] इति । तत्राह
सत्पातार्थताऽभेदो विषक्षाव्यभिचारतः ॥ ३८ ॥ इति ।
सस्यामृतार्थों श्योस्तयो वस्तत्ता तैमाऽभेदो भेदाभावः सत्यार्थ सुगतवचनम् , अनुताई वेदादिवचनमित्यर्य मेदो न भवेत्, सर्वस्य सत्यार्थ तैब स्यादित्यर्थः । कुत एतत् ? विवक्षा वक्तुमिच्छा तस्याम् अव्यभिचारतः अविप्रतिसारतः शब्दस्य । शब्द इत्यागतस्य विभक्तिपरिणामेन सम्बन्धात् । नहि तस्य तद्व्यभिचारे कार्यत्वम् , अतिप्रसङ्गात् ।
शब्दार्थश्चंद्विवक्षैव तस्थामव्यभिचारतः। अर्थवानेव सर्वोऽपि शब्दः स्यान्न निरर्थकः ॥ १३८४ ।। एवञ्च सौगतं वाक्यं प्रमाण नान्यवित्ययम् ।
विभागो न भवेदेव विवक्षावाच्यवादिनाम् ।। १३८५ ।।
नहि विवक्षाया भावाभावाभ्यां शब्दस्य सँस्यार्थत्वमन्यत्वं वा येनायं प्रसङ्गः किन्तु विवक्षितस्यार्थस्य, तद्भावश्च सुगतवचन एव तदर्थस्यानित्यादेरुपपत्तिमत्त्वात, नान्यत्र तद्विषयस्य नित्यादेः विपर्ययात्, ततो मक्त्येव तद्विभाग इति चेत् ; न; अर्थस्यासद्विषयत्वात् । न अर्थः शब्दस्य विषयो
यतस्तदावाभावाम्यां सत्यानृतविभागस्तत्र फलप्येत । अविषयधर्माभ्यां तु ताभ्यां सत्कल्पने अतिप्रसङ्गात् । १५ तद्विवक्षामा. विषय एवार्थ इति चेत्, तत्रैव तर्हि स विभागोऽस्तु कथं शब्दे ? विवक्षागतस्य
शायरोपासिलि रेल नृतीमेगा सत्, विवक्षायामप्यासंस्पर्शिवेन नैस्यैव भावात् । नायं दोषः तदेवोर्विकल्पस्यार्थवत्त्वात, तस्य च तस्यामध्यारोपदिति चेत् : न, तस्याप्ययथार्थत्वात् । प्रतिपत्त्रभिषायाद् यथार्थ एव विकल्पः, प्रतिपतृभिदृश्यविकल्प्ययोरेकीकारेणं व्यवहारादिति चेत्, नः
तदेकीकारस्य दर्शनादसम्भवात्, तस्य विकल्पयाविषयस्यात् । विकल्पाच्च तस्यापि २० दृश्यामोचरत्वात् । उभयवेदिनश्च प्रत्ययस्यानभ्युपगमात् । सत्यमेतत् , केवलम्
'इदमेव दृश्यम्' इति विकल्प एव स्ववासनाप्रकृतेः स्वाक्मरमदृश्यमपि दृश्यतया व्यवस्यन्नुपजायते, सतस्तदभिप्रायभावाभावाभ्यां सत्यानृतार्थत्वयोर्विकल्पे सम्भवात्-तजन्मनि विवक्षायां तत्पसवे शब्देऽपि" तदुभयोपपत्तिरिति चेत् । न ; विकल्पस्य स्वाकारे प्रत्यक्षत्वेन ' अन्यथाध्यवसायासम्भवात्, विविक्त
सम्भ्रमस्यैव तत्त्वोपपत्तेः । विकल्पान्तरात्तत्र तदध्यवसाय इति चेत् , न; तेनापि तदाकारस्याग्रहणात्, २५ प्रहणेऽपि अनिश्चयात् । अथ निश्चये ऽप्यतदाकारतया ग्रहणे "स्वमतविरोधात् । तदाकारे तु स्वाकार एवं तदध्यवसायो नान्यत्र । स चायुक्त एव उक्तोत्तरत्वात् । विकल्पान्तरादत्रापि तदध्यवसायेऽनवस्थापत्तेः । कन
१"नान्तरीयकताभाषाच्छब्दाना वस्तुभिः सह । नार्यसिदिस्ततस्ते हि वस्त्रभिप्रायसूचकाः॥"... वे हि वक्तविक्षावृत्तित्वात् तन्नान्तरीयकतया तयैव गमकाः स्युः ।"- प्र. वा. स्व. १। २१६ । सरसं० पृ. ७०२। कमा. मो. पु. ४१ २ तयाभदा आ०, २०, प०। ३ सत्यार्थमन्यता आ, ब०, प० । ४ विवक्षितार्थसद्भावः। ५-वचनमय । ६ विवायामेव । ७ अन्तार्थस्वस्यैव । ८ न नापित- आ०, २०, प० । ९- रणव- आर. घर, प० । १५ असम्भवात्' हति सम्बन्धः। ११ शो तद्-ताः । १२ अन्यथा व्यव-- आ०, ५०, प० । १३ भेटे विनमवतः । १४ स्वयमविरो- आ०,०, प० ।
-
-..
-