________________
३६२-६३]
३ प्रवचनप्रस्तावः
लक्षणयापेक्षया तत्त्वं श्रुतविकल्पत्वेन प्रमाणत्वम् इण्टमभ्युपगतम्, अन्यथा दुर्नयःवेन तदनुपपत्तेः । तच्च तेषां तत्त्वं विस्तरतो नयचक्रतः तन्नामधेयाच्चिरन्तनशास्त्रान् प्रतिपत्तनम् ।
त देवं व्यवस्थापितप्रामाण्यस्म प्रवचनस्य शास्त्रान्ते प्रयोजनमाह--
मिथ्यात्वं सौगतानां कणचरसमयं कापिलीय प्रमेयं प्रागन्म्यं शाबराणां जिनपतिविहिताशेपतत्वप्रकाशे । पर्याप्तत्वं व्यपोइन्नुपहसनमयं प्रस्तुवन्यायमार्गे
स्याद्वादः सर्ववादप्रवणगुणगणः श्रेयसे मोऽस्तु नित्यम् ||१२|| इति ।
अयमस्मिन्प्रस्ताचे निरूपितः स्याद्वादो भगवत्प्रवचनं श्रेयसे नोऽस्तु नित्यम् । कीदृश: ? सर्वस्मिन् वा प्रत्यक्षादिस्थानत्रयलक्षणे प्रवणं समय गुणानां निर्दोषत्वादीनां गगः समूहो यस्मिन् स तथोक्तः । कि कुर्वन्निति चेत् ? उच्यते, सुमतस्थेमे सौगताः तेषाम्, १० बहुवचनादम्वेषामपि तादृशानां यन्मिथ्यात्वं सर्न स्वप्नादिवभ्रान्तमेव न तत्त्वतः किविदिति, यश्च कणचरस्य वैशेषिकतन्त्रकृतः समयः परस्सरव्यतिरिक्त-द्रव्यगुणादिपदार्थोपदेशः, अक्षपादसम'यस्यापृथग्वचनं कणचरसमयादविशेषात् । यदपि कापिलीयं कपिलशिष्याणां प्रमेयं व्यक्ताव्यक्तज्ञातृविकल्पम्, यच्चापि शाबराणां प्रागल्भ्यं स्वतः प्रामाण्यादिपरिकल्पनपाटवं सर्वमेतदव्यपोहन्नसाकुर्वन् इति। न केवलमिदमेव अपितु योऽसौ १५ जिनपतेः सम्बन्धी विशेषेण हितो विनेयलोकस्याशेषाणां सूक्ष्मादिभेदानां तत्त्वानां प्रकाशस्तस्मिन् यदुपहसनम्-एवं यत्केवलज्ञानम्"-[मी० श्लो० नो० श्लो. १४१] इत्यादिमीमांसकास्य, "तस्मावन धगतम"प्र. पा० १३३] इत्यादि सौगतस्य तदपि व्यपोहृन्निति । किं कुर्वन् व्यपोहति ? न्यायमार्गे प्रत्यक्षादिरूपे पर्याप्तत्वं भावानां सौगतादिकल्पनाविपर्ययेण यत् परि समन्तात् आप्तत्यं तत्प्रस्तुवन् प्रकट यन्, अन्यथा सद्व्यपोहनानुप- २० पतेः। कि पुनस्तच्छ् यो यदर्थत्वं स्थाबादस्याशास्यते इति चेत् ? सकलावरणपरिक्षयविजृम्भित कोवलज्ञानमेव । तदेवाह
नैकान्तनायिकाणाम् [अतिशयमवदन्नैव नानार्थसाध्यम, नैष्किश्चन्यं तपो वाऽविगलितसकलक्लेशराशेविनाशे । निष्पर्याय महत्त' सकलविषयगं केवल वेद नित्यम् ,
योऽयं तस्मै नमामस्त्रिभुवनगुरवे शम्भवे शान्तये ते ॥६३|| इत्यादि ।
नकान्तोऽनेकान्तः नशब्देन समासात् । अनेकान्तेनाऽनेकप्रकारेण क्षया एत्र कर्मणां क्षायिकाः स्वामिकत्वात्प्रत्ययस्य तेषाम् अतिशयं तारतम्यं अवपन्नव प्रतिषेधद्वयन विधिप्रतिपत्तेः । स एवातिशयः कुतः सिद्ध इति चेत् ? तग्निबन्धनात् ज्ञानातिशयादेव । अस्ति चायम्-असहायेन्द्रियादारभ्य आशास्त्रविदः प्रतीयमानत्वात्, अतश्च तत्प्रतिपत्तिः । ३० अत एवाह-नानार्थसाध्यम् इति नाना चासावतिशयवत्त्वादर्थश्च प्रयोजनं शानलक्षणं नानार्थस्तेन साध्यमनुमेयं तेषामतिशय मवदन्नैवेत्यनेन “हेतूक्तः (तुरुक्तः) । साध्यं पुनरस्य
१-पाधिष्ठान-भा०, २०, ५० । २-शः कथमिचदिति मा० ब०, प० । ३-यस्य पूषमा०, २०, ५०।४-कल्पितेन मा., ०,१०।५ विशेषहितो ता०।६अन्धमज्ञानाति-भाव, प०। ७-यवतम्येवे-पा०, १०, प० ।- हेस्यूक्त साध्य ता ।