________________
न्यायविनिश्वयविवरणे
[ ३८
क्वचित्तदतिशयस्य परिनिष्ठितत्वम् । तथा हि यदतिशयवत् तत् क्वचित्परिनिष्ठित यथा परिमाणम्, अतिशयवांश्च कर्मणां क्षय इति । यत्र च तत्परिनिष्ठा तज्ज्ञानं सर्वविषयं भवति । तथाहि यद्यत्र व्यपगतावरणं ज्ञानं तस्य तद्ग्राह्यं यथा नीहाराद्यपगमे प्रत्यक्षस्य वृक्षादि व्यपगतावरणं च कस्यचिद् ज्ञानं सर्वत्रेति । तदेवाह - अविगलितेत्यादि । ५ योऽयमेवमवदभै 'वेद येति सकलविषयगं केवलं केवलज्ञानं नित्यमविनश्वरं निष्पर्यायमक्रमम् | उपलक्षणमिदं तेन निष्करणं निव्यवधानं च कदा तत्प्रवृत्तम् ? अविगलितो यः सकलाना शमां कर्म तदास्रवरूपाणां राशिस्तस्य विमाशे प्रवृत्तम् । कुतस्तद्विनाशोऽपीति चेत् ? तपस एव । तदाह- नैष्किन्यं तपो इति । वेति समुच्चये । तपो हि बहिरन्तर्विकल्पं तद्विनाशोपायं योऽयं वेद । कीदृशम् ? foesस्यम् । ननु तत्वज्ञान१० भावनं तपस्तत्कथं नैष्किञ्चन्यमिति च ेत् ? न; सत्येव तस्मिन्निस्पृहत्वरूपे तदुपपत्तेः ।
वा
अत एवोक्तम्-
"W
३६५
"समाधितन्त्र स्तदुपपत्तये येन गुणेन चायुजम् ।" [ ] इति । मेयोऽयं वदेत्युक्ताय नमाम इत्यादि सुगमम् । चतुर्थी तु सर्वत्र " गल्हाविभिब हुलम् " [ शाक० १।३।१३९ ] इति । ततः सूक्तम्
त्रैकान्तक्षायिकाणामतिशयमवदर्भ व नानार्थ साध्यम्, नैष्किञ्च तपो वाऽविगलितसकल क्लेशराशेर्विनाशे । निष्पर्यायं प्रवृतं सकलविषयगं केवलं वेद नित्यम्, योsय तस्मै नमास्त्रिभुवनगुरवे शम्भवे शान्तये ते ।। पुनरपि शासनस्याराध्यत्वं फलवत्त्वेन दर्शयन्नाह
युक्तायुक्त परीक्षणक्षमधियामत्याद राराधिनाम्,
संसेव्यं परमार्थवेदसकलध्यानास्पदं शाश्वतम् । लोकालोककला व लोक नबलमझागुणोद्भूतये
श्रभव्यादकलङ्कमङ्गलफलं जैनेश्वरं शासनम् ||६४ || इति ॥
जिनेश्वरस्येदं जनेश्वरं शासनम् । कीदृशम् ? परमार्थस्य जीवादेर्यो वेबो बोध २५ यञ्च सक 'धर्मशुक्लविकल्पं ध्यानं तयोरास्पदं शाश्वतं प्रबन्धतो नित्यम् । पुनरपि कीदृशम् ? अकलङमगलफल निर्दोषप्रशस्तविविधकल्पाभ्युदयप्रयोजनम् । आकुतस्तथेति चतु ? आह- 'बूदभवस्य ( अभवस्य ) भाव अभव्यम् आ तस्मादाभव्यादा 'मुक्तिपदादिति । तत्किम् ? संसेश्यमभियोक्तव्यम् । केषाम् ? युक्तायुक्त परीक्षणक्षमधियाम् उपपन्नेतरवस्तुविचारपटुतरप्रज्ञानाम् । कीदृशानाम् ? अत्यादराराधिनां प्रशस्तश्रद्धया आराधन३० शीलानाम् । तत्तेषां किमर्थं संसेव्यम् ? अत्रोत्तरं लोकेत्यादि । लोकालोकयोः याः कला विविधविकल्पाः अणुप्रभृतिप्रतिपत्तिवेद्या भागाः तासामवलोकनं निरवशेषदर्शनं तत्र बल' यस्य प्रज्ञागुणस्य तस्योद्भूतये इति ।
१ परिणाममति पा० ० ० २ विदेसि चा०, ब०, प० ३ दुपोपपत्तये श्रा०, ब०, प० । ४ धम्शुक आ०, ब०, प० । ५ ब्याडमवस्य भाव प्राभव्यमित्यपि पाठः । मन्यस्य आ०, ब०, ०६ - मुक्तिरादादि- ता० ७ -नामध्यादरा- आ०, ब०, प० ।