________________
प्रबंधन प्रस्तावः.
श्रीमन्न्यायविनिश्चयस्तनुभृतां चेतोरगुनिलः,
सन्मार्ग प्रतियोधयम्नपि च तानिःश्रेयसप्रापणम् । येनायं जगदेकवत्सलधिया लोकोत्तरं निर्मितो
देवस्ताफिकलोकमस्तकमणिभू यात्स व: श्रेयसे ॥५॥ विन्दानन्दमनन्तवीर्यमुग्यदं श्रीपूज्यपाद दया
पाल सन्मतिमागरं कनकसेनाराध्यमभ्युग्रमी । शुयनीतिनरेन्द्रसेनमकलावं वादिराजं सदा,
श्रीमत्स्वामिसमन्तभद्रमतुलं वन्दे जिनेन्द्रं मुदा ॥२॥ भूयो भेदनयावगाहगहनं देवस्य यहाायं
कस्तद्विस्तरतो विविच्य बदितुं मन्दप्रभुारशः । स्थलः कोऽपि नयस्तदुन्निविषयो व्यक्तीकृतोऽयं मया,
स्थयारुचेतसि धीमतां मतिमलप्रमालनैकक्षमः॥३॥ व्याख्यानरत्नमालेयं प्रस्फुरमयीप्तिभिः' ।
क्रियता हृदि विद्वद्भिस्तुदन्ती मानसं तमः ॥४॥ श्रीमसिंहमहीपने परिपनि प्रग्यातवादोमति
स्तन्यायतमोपहोदयगिरिः सारस्वत श्रीनिधिः । दिशष्य श्रीमनिसागरस्य विदुषां पत्युस्तप:श्रीभृतां
भर्तु : सिंहपुरेश्वरो विजयते स्याहादविद्यापतिः ।।५।। इत्याचार्ययम्याद्वादविद्यापतिविरचितायां न्यायविनिश्चयतात्पर्याययोतिन्यां व्याख्यानरममालायां नृतीयः प्रस्तावः समाः ।
नमानं च शास्त्रम । ॐ नमो बीतरागाय । ॐ नमः सिद्धभ्यः ।
करकृतमपराधं भन्तुमर्हन्ति मन्तः ।
- an.
१-दीधितिः इत्यपि पाट: । -स्वतं श्री-ता।