________________
न्यायविनिश्चयविवरणे
[३२९१ अत एवोत्रतम्-'यत्रव जनपेक्षेनां सत्रवास्य प्रमाणता" [
] इति । इति वेत् : अबाह
प्रत्यक्ष श्रुतविज्ञानहेतुरेव प्रसज्यते । इति । श्रुतमभि लापस्तन्मिथं विज्ञानं श्रुतविज्ञानं दध्योदनादिवद्वृत्ति: तस्य नीलमिद५ मिन्यादिरूपस्य हेतुरेव कारण मेव प्रत्यक्षं निर्विकल्पदर्शन प्रसज्यते न प्रमाणमित्येवकारः ।
तथाहि न तस्य स्वतः प्रामाण्यम् : अनिर्णयस्वभावत्वात् अकिञ्चित्करवत् । नापि निर्णयहेतुत्वात् : निर्णयस्य विकल्पत्वेनावस्तुविषयत्वात् । तज्जननात् प्रामाण्ये संशयादिजननादपि तत्प्रसङ्गात् । वस्तुविषय एब 'निर्णयः, व्यवहा तद्विषयस्य बस्तुतयबाध्यबसायादिति
चेत; किं पुनर्भवतो व्यवहतरि विश्वासः ? बाढम्, "प्रामाण्य व्यवहारेण" [प्र. वा० १।७] १० इनि बननादिति चेत् : तहि निर्णयस्येव प्रामाण्यं स्याद् व्यवहतस्तत्रैव तदभिप्रायात्,
न निर्विकल्प दर्शनस्प, तत्र तद्गन्धस्यापि व्यब नाघ्राणात् । ततो निराकृतमेतत्"गृहीतग्रहणान्नेष्टं सांवृतं प्रमाणम्' [प्र. वा० ११५ ] इति । यदि तत्प्रामाण्ये न तत्र विश्वासो नियत वस्तुविषयत्वेऽपि न भवेद धंजातीयानपपत्तेः । कथं वा प्रत्यक्ष निर्णयस्य हेतु: विकल्पत्त्रात्' ? अथ तद्वासनैव हेतुनिर्णयस्य प्रत्यक्ष तु कोषलं तद्बोधकमिति चेत्, नेदानी प्रत्यक्षेण किञ्चित्, अर्थस्यै य चक्षुरादिकमभिपततस्तदबोधकत्वोपपत्तेः अचेतनस्य कथं तद्बोधकत्वमिति चेत् ? कथं दर्शनहेतुत्वम् ? सामर्थ्यादिति समानमन्यत्र । तन्त्र प्रत्यक्षानिर्णयसम्भवो यतस्तत्प्रमाणम् । संभवेऽपि मुख्यतः तस्यैव प्रामाण्यात्, प्रत्यक्ष सन्निकर्षादिवत्तस्य हेतुरेव न प्रमाणमिति स्थितम् ।
प्रमाणबन्नयानामप्यधिगमहेतुत्वम् "प्रमाणनयरधिगमः [त. सू०१६] इति २० सूत्रे, 'कामतस्तेऽपि विप्रतिपत्तिनिरासेन निर्णतव्या इति चेत् ; अत्राह--
इष्टं तत्त्वमपेक्षातो नयाना नयचक्रतः ।।६१॥ इति । स्याद्वादविवेचिताकदेशगोचरः- प्रतिपत्त्रभिप्रायो नयः । स च द्विधा अर्थनयः शब्दनयश्चेति । प्राच्य: पुनश्चतुर्धा नैगमः सङ्ग्रहो व्यवहार ऋजुसूत्र इति । पश्चिमस्त्रेधा
शब्दः समभिरूनुः एवम्भूत इति । तत्र यस्मिन् यो दगमनं स नंगमः नैकं गमो नंगमः इति २व्यत्पत्तेः, यथा गुणगुणिनौ क्रियातद्वन्तौ सामान्यविशेषी च भिन्नाविति । सम्यक् एकत्वेन
सर्वग्रहणं सङग्रहः, यथा सर्वमेकं सदविशेषादिति । सडाह विषयस्य पुनर्व्यवहरणं विभजनं व्यवहारः, यथा यत्सत्तव्यं गुणः कर्म चेति । ऋजु प्रगुणं सूत्रणमृजसूत्रः, यथा सर्व वर्तमानमात्रमेव न पूर्व नापि पश्चादिति । कालादिभेदादर्थ भेदकारी शब्दः । तत्र कालभेदात्
अभवति भविष्यतीति, कारकभेदात् वृक्ष पश्य', वृक्षाय जलं देहीति, लिङगभेदादपर्चमई २२ 3. इति । पर्यायभेदादर्थ भेदतात् समभिरूडः, यथा शक्तादेव शको न पूर्द्धरणात्, ततोऽपि
पूरन्दर एवं न शक्र इति । क्रियाश्रयस्त्वेवम्भूतः, पुरं दारयन्नेव पुरन्दरो नान्यदेति । तदलेषां सप्तबिकल्पानामबान्तरविकल्पादनेकप्रकाराणो नयानाम् अपेक्षातः प्रतिपत्रौदासीन्य
.. . - .१-विव वृत्तिः श्रा०, १७, ए.। समासः । २ निर्णये व्यव-या०, २०, प० । ३ -यसोवस्तुविषयपि ता । ४-वजातीया- भा०, ब०, प० । ५ -स्वावधंयवासम्नेव श्रा०, २०, ५०। ६-मप्यम्बधि-श्रा, 40, ०। ७ कावासस्ते श्रा, 40, प० । ८ -परप्रति-पा०, ० ० । ९-इनयस्य श्रा०,०,०।१० कमेति चेति प्रा०,०,१०। ११ -दावर्थमः प-प्रा०म०प०।
-
--
--..