________________
१२४ न्यायविनिश्चयविवरणे
[२०७२ रक्तोत्पलवत् प्रतीतिप्रसङ्गात्' इति । नित्यश्चासौ भवेदकार्यत्वात् आकाशादिवत् 1 कार्यमेवासी मुद्गरादेरुत्पतेरिति चेत; कुतस्तत्मागभावस्य विनाशः १ तदभावे तदुत्पत्तेरयोगात् । सत एव मुद्गरादेरिति चेत्, न; पुनस्तत्मागभावविनाशस्यापि तत एव भावे युगपदनेकविनाशपतीतिप्रसङ्गात् । न चैकहेतुका युगपदनेककार्योत्पत्तिः; सामग्रीभेदादेव तदुपदर्शनात् । घटादिरेव सस्य प्रागभावस्ततस्तद्विनाश एव तस्यापि नाश इति चेत् ; नन्वेचं बिनाशोऽपि भावरूप एव स्याद् अभावत्वात् प्रागभाववत् । ततः कलशादिरेवार्य न तुच्छः । तस्मात् भावस्य घटादेविनाशोऽयम् उभयसम्मतः फलीभावः अफलस्य सतः फस्तया भवनम् । कुतः पुनः विग्रहणं न 'फलभावः' इत्ये. वोच्येत, फलस्यैव हेतुविविक्तस्य तद्विनाशत्वादिति चेत् । न; दत्तोत्तरत्वात् – 'अन्यस्यान्यो
चिनाशः किम्' इत्यादिना । फलभावप्राप्तिरेव विनाश इति ज्ञापनार्थमुपपन्न तहणम् । अथवा १० तम्मादिति समागसन्तानकल्पनादिति पनिपत्तव्यम् । न हि सन्कल्पनं हेतोः फलभावपरिवर्तना
मन्तरेण सम्भवति । सम्भवत्येव हेतुफल विविक्तस्य भावादिति चेत् : न; युगतेतर ज्ञानयोरपि त प्रसङ्गात् | अनुपादानोपादेयत्वानेति चेत्; तदेव कुतः ! सादृश्याभावादिति चेत् ; न, सुगतज्ञानेनेतरस्याप्रवेदनोपनिपातात् । सादृश्यविशेषाभावादिति चेत् ; करहिं तद्विशेषोऽन्यत्र कश्चिदभेदा
दिति युक्तं तत्कल्पनादपि तस्य तदात्मना परिवर्तनोपादानम् , प्रत्यक्षप्रतिपत्तेरपि तत्र समर्थनात् । १५ ततः किम् । इत्याह
नग्रहः। सद्ग्रहः [ प्रतिषेधोऽस्य केवलं तनिवन्धनः] 1 इति ।
तस्य भावस्याग्रहोऽप्रतिपत्तिः तद्ग्रहः फलोभावस्य प्रहो न निवृत्तिमात्रम् | नाप्यन्यअह इति यावत् । एवमपि भवतु तत्र फलीभावव्यवहारः, विनाशव्यवहारस्तु कथम् ? तद्धावस्याविनाश२० रूपत्वात् । अत्राह-'प्रतिषेधोऽस्य केवलं तम्निबन्धनः' इति । प्रतिषेधः तद्व्यवहारः अस्य
भावस्य केवलं नान्यनिमित्तोऽपि तु तमिवन्धनः फलीभावग्रहनिमित्तकः तत एव लोकैम्तव्यवहारस्य प्रवर्तनादिति भावः ।
साम्प्रतं हेतुफलयोः पराभिप्रेतमन्यत्कव्यवस्थापनं दर्शयति
अन्यथास्वं यदीष्येत हेनोरपि फलात्मनः ।। ९८ ।।
अन्य एवेनि किन्नेष्टमिति केचित्प्रचक्षते । अन्यथात्वम् अन्यमकारत्वं यदि चेत् इष्येत हेतोः विवक्षितफलजनकस्य अतज्जनकादिति सामर्थ्याद गम्यते । फिमिति तदिष्यते इति चेत् ! अन्यथा हेतुत्यासम्भवात् । न हि शालि
१ ततश्च त-आ०, ब, प० । २ फलीभाव इत्यत्र विप्रत्ययग्रहणम् 1 स एव ग्रह-५०1३ न्यायवि० श्लोक ९० ।४ तदाकरवाभावादिति शेषः। ५ दो नाग्रह इति आग, य०, ५०। ६ एतदपि भ- श्रा०, बक, प० ।