________________
३/27
३ प्रवचनप्रस्तावः
तदभावे न वैराग्यवत्सलत्यादिसम्भवः ।
इति तद्धेतुना नैव कृपा या युक्तिमृच्छति ॥ १६२७ ॥ तदेवाह
तत्त्वज्ञानाद्यनुत्पादहेतुरुन्मार्ग एव सः । इति । सः करुणाभिधानो बुद्धस्याशय उन्मार्ग एव न मनागपि मार्ग इत्येवकारः । कुत एतत् ! तत्त्वस्य दुःखादेर्शानमादिर्यस्य वैराग्यादेस्तस्यानुत्पादहेतुः तदुत्पादस्य पारम्पर्येण निमित्तं न भवति यत इति । तत्त्वज्ञानादेरेवोक्तयुक्तिवैश्वानरपरिष्ठोषमस्वभावोपनीतत्वेनासम्भवादिति भावः ।
स्यान्मतम्-न तत्त्वतः सुगतज्ञानस्य बहिर्विषयत्वं स्वसंवित्तिमात्रपर्ययसितत्यात्, अत एव न तेन कस्यचित् सन्तानस्य दर्शनं यत्तस्तदुःरूपरिहरणाय तस्य प्रवृतिः कृपापारवश्येनावसिप्रति; सर्वस्मिन्नस्मिन्नर्थे प्रमाणभावात् केवलं संवृत्तित्रिनम्नादेव तत्र सर्वमिदमवकल्प्यते । तदुत्तम्- १०
"न च पश्यति सन्तानं नापि कश्चित् प्रवर्तते । न तिष्ठति प्रेमाभावात् केवलं भवतो भ्रमः " [प्र० वार्तिकाल० १।१९८ ] इति ।
तत्राह--'तत्वज्ञान' इत्यादि । स सुगत उन्मार्ग एवं मार्गगीयो न भवन्येव । कुत एतत् ! तत्वज्ञानस्य सोपायहेयोपदेयभावपरिज्ञानस्यादिपदात् तदभ्यासस्य चानुत्पादहेतुत्वात् । न हि विकल्पारोपितस्य तद्धेतुत्वं स्वमोपलब्धतथागतवत् । न च तदर्थं तस्य प्रेक्षावद्विरन्वेषणम् १५ तद्वत्वव्यापत्तेः । सत्यं न तेषां तदन्वेषाम्, तेषां प्रहरीणामदर्शनाम दुःखस्यैवाभावात्, तन्निवृत्यर्थत्वाच्च तदन्वेषणस्य, तस्मान्मूढानामेत्र तदन्वेषणम् , अन्यथा तेषामात्मदर्शनमहामासम्भवेन आत्मस्नेहदुःखनिबन्धनस्य दुःखप्रबन्धस्यानुच्छित्तेः स्वस्थत्वेनावस्थानानुपपत्तेः । तदुक्तम्
"यावदात्मनि न प्रेम्णो हानिः तं परिवस्पति । तावदुःखितमारोप्य न च स्वस्थोऽवतिष्ठते ॥" [प्र० ३१० ११९३ ] इति ।।
ते तर्हि कुतो हरिइरादीनामन्यतमं तत्त्वज्ञानाय नान्वेषयन्ति । तेषामपि आत्मदर्शनश्वेन मूढत्वादिति चेत् : न; सुगरस्यापि विकल्पारोपितरूपत्वेन तदविशेषात् । परिशुद्धज्ञानप्रवन्धरूपत्वान्न तदारापितत्वं तस्येति चेत्, न; तत्पबन्धस्यैव पूर्वापरात्मनो विचारासहत्त्वस्य निवेदितत्वात् । ततः तस्यापि तदारोक्तित्वेन मूढतया तत्वज्ञानाद्यनुत्यादहेतुत्वाविशेषेण ईश्वरादिवदन्वेषणीयत्वानु- २५ पपत्तेः उपपन्नमुत्तम्-'उन्मार्ग एव सः' इति ।
यत्पुनरेतत्'-यो हि बद्धो न तस्य मोक्षोऽस्ति तत्स्वभावत्वात्, मुक्तस्यापि न बन्धः सदा तस्य मुक्तस्वभावत्वात, केवलं चित्तमन्तानस्य अपरिशुद्धस्य सतः सामग्रीविशेषतः परो भागो विशुद्ध उत्पद्यते ।" [अ० वार्तिकाल० १।१९० ] इति । तत्राह
२०
३ "स परिसस्थति"-प्र० वा।
१-स्रकरणाय आ०, ५०, प० । २ क्रमामा आ०, २०, ५० सम्प्रतिरस्यति आ०, ब०, प०।१बन्धस्तया प० ।