________________
न्यायविनिश्चयविवरणे
[३७ कालस्वमेव तस्य तेन भवितुमर्हतीति व्यवस्थितमेवासामञ्जस्यम् । भवतु तहिं तश्चतुष्टयस्य परस्परतस्तत्प्रत्यक्षदपि भिनकालत्यम्: इत्यपि न युक्तम्: तन्नेत्यादिना दचोचरत्वात् । सत्यपि ताहशस्य तत्कारणत्वे नातदाकारस्य तस्य तद्विषयत्वम् आकारवादसमर्थनवैय-पत्तेः । तदाकारत्वे च
अक्रमणार्पयन्त्यर्थाः स्वाकारांस्तत्र सक्रमान् । क्रमेण वाऽर्प यन्त्यन्या गतिस्त्र न विद्यते ॥ १६१८ ॥ यधक्रमेण वायस्प्राप्यक्रमस्यैव विद्भवेत् । अकारानुगुणवेनैवार्थरूपमवेदनात् ॥ १६१९ ॥ आकारातिकमादर्थवित्ती नीलाकृतेविंदः । पीताद्यशेषविज्ञानात् सर्वः सर्वज्ञतां ब्रजेत् ॥ १६२० ॥ काया वो बुझिरेक तवात्मिका । यहन्ती कालतो दैव्यं भवेदात्मैव तत्त्वतः ॥ १६२१ ।। आत्मदृष्टिभयं त्यस्तुमुपायं तस्य तन्वतः । तदेव पुनस्मेऽभूदहो देवं दुरत्ययम् ॥ १६२२ ॥ बुद्धिरेका न चेत्तस्याः प्रत्याकार विभेवतः।
सत्सर्वज्ञत्वयादाय देयस्तहिं जलालिः ॥ १.६२३ ।। तथा हि-न तायदेकया बुद्धया तस्य सर्वज्ञत्वम् ; तयैकाकारयैकायैव प्रतिपत्तेः । नाप्यनेकया; पृथाजनस्यापि तया तत्प्रसङ्गात् | अपि च, अनेकत्वमप्रतिपद्यमानस्तरयाः कथमसी तया सर्ववेदी भवेत् ? "अप्रत्यक्षोपलम्भस्य नार्थदृष्टिः प्रसिद्धयति" [ ] इत्यस्य विरो
धात् । प्रतिपद्यत एव तदपि तदप्तिकमददनेकाकारया परया बुद्धयेति चेत् ; न; आत्मदृष्टि भय२० परिहाराभावस्य पुनरपि प्राप्तः । नायं दोषस्तबुद्धेरपि प्रत्याकार भेदादिति चेत् ; न हि तयाऽप्ये
कया अनेकवेदनम् , उक्तान्यायात् । नाप्यनेच्या तत्परिज्ञानेऽपि पूर्वप्रसङ्गानतिवृत्तेरनवस्थामाप्तेः । अथ बुद्धीनां नानान्य नापरबुद्धिवेद्यं यतोऽयं प्रसङ्गः किन्तु ताभ्य एवं स्वसंवेदनत्वात् तास्यमिति; तन्नः स्वसंवेदनस्य स्वरूपादन्यत्राप्रहः, तेन नानात्वा तिपत्तेः दुरुपपादत्वात् । तत्र सदुत्पत्तिसारप्याभ्या तत्त्वज्ञान तथागतस्य । नाप्यत् दुत्पमतदाकारं च; स्वसिद्धान्तपरित्यागदोषात् । किन,
तस्याप्यनेकशक्तित्वे युगपकमतस्तथा । तद्वत्वसम्मवात् प्राप्तमात्मदृष्टिभयं पुनः ॥ १६२४ ॥ एकशक्ति यदि ज्ञानं न तेनानेकवेदनम् । अन्यथा तादृशाखेतोः कार्य नाना न किं भवेत् ॥ ॥१६२५ । तथा सति न नित्योऽर्थो दृषितो भवति त्वया ।
निराफारमपि ज्ञानं सन्न तस्योपपचिमत् ॥ १६२६ ॥ १-मादभित्र- आ०, बक, प०। २ उक्तग्या-आ०,१०,५०। ३-भ्यः स्वसआ०, २०, ५०। ४ नामाववृत्तः श्रा०, ब०,५०)
२५