________________
१९७
३ प्रवचन प्रस्तावः
तित्यादिति चेत् दुःखमपि सुखमेच स्यात् तच्छिद्रपातयविशेषात् । विवेकिना नैवममिश्रायस्तेषां सर्वत्र दुःखाभिनिवेशस्यैव भाषात्, "सर्वं दुःखं विवेकिनः " [ योगसू० २।१५] दृति वचनादिति विवेकस्तर्हि पापीयांतेन सर्वत्र तदभिनिवेशकरणादिति तस्यैव तयोच्छेदः कर्तव्यो न ज्ञानसन्ता मध्य तदुच्छेदे तस्य सर्वत्र सुखबुद्धयैवावस्थानोपपत्तेः । यदि च तदभिप्रायवशात् सेवं दुःखम; सर्व सुखमेव किन स्यात् ? बौसी चन्दनकरूपानां सर्वत्रैौदासीन्यरूपस्य सुखस्यैव भावात् । सुखं च तद्रूपमनुकूल ५ चेदनीयत्वात् प्रसिद्धसुखवत् । सतो नाभिप्रायवशादपि सर्वं दुःखमेवेति शक्योपपादनं यतः तदुच्छेदकरणात् करुणैवेयमिति प्रतिपत्तिः । इदमेवाह - 'परपन्तं परदुःखं न गोचरः' इति । परैः सौगतैः कल्पितं दुःखं न गोचरो न विषयः प्रमाणस्य । कीदृशम् ? अत्यन्तम् अन्तमतिक्रान्तम् । अन्तशब्देन सुखमत्रोच्यते तस्य दुःखं प्रत्यन्तत्वोपपत्तेः, "सर्वथा सुखविकलं दुःखमेव न तद्विषयः सुखस्यापि तद्विकस्य तद्विषयप्रतिपत्तेरित्यर्थः । तथा च कस्यचित् सुभाषितम् - "कस्यात्यन्तं सुख १० पनतं दुःखमेकान्तसो वा " [ उ० मेघदू० इलो० ४६ ] इति । ततः सुखापहारकरणत्वानुपपचं तस्याजिघांसत्वम् । नैकान्ततस्तस्यास्तत्त्वं दुःखापहारकरणत्वेन करुणात्वस्यापि भावादिति चेत्; न; जिवाकरुणयोरेकत्वविरोधात् तमः प्रकाशवत् । व्यतिरेके न तयोः परित्याज्य एव सुगतेन जिघांसाfatatarser महाकारुणिकत्वव्यापत्तेः । तथा च कथं तत्करुणया ज्ञानसन्तानस्य निर्मूलोच्छेदः सुखभागिकस्य तस्यावस्थानोपपत्तेः । करुणयैव तस्याप्युच्छेदों दुःखभागिकस्याप्यन्यथा तद्योगात्, १५ मृष्टभोजनादिसुखंप्रतिषेधेन विना प्रत्ययप्रवृतज्वरादिदुः खनिषेधा शेगवदिति चेत्; उपपन्नमेवैतत् ; परहितमानां यदि ज्वरादिनिर्मुक्त पुरुषद्विगलित निखिलदुःखव्याधेरपि कस्यचित् चित्तभागस्यायस्थानं प्रतिलभ्येत, अन्यथा मृत्युविधायिनो भिषज इव तदुच्छेद विधायिनोऽपि परहितत्वानुपपत्तेः । कथं वा करुणया तदुच्छेदः, तथा दुःखप्रचलं वृत्तिनिमित्तसत्त्वदर्शनप्रत्यनीकस्य नैरात्म्यभावनारूपस्यो - पाभियोगस्योपसर्पणात् । ततश्ध परिस्फुटस्य तत्त्वज्ञानादेः प्रादुर्भावात्तेनापि तदेशनया विनेय- २० वर्गस्य मार्गप्रवर्तनादिति चेत्; ननु तत्वं नाम सत्यचतुष्टयमेव भवतामभिमतम् । तच्च न योगप्रत्य क्षण समसमयम्; ताय तद्विषयत्वाभावप्रसङ्गात् समसमयस्था कारणत्यात कारणायैव च विपयीपगमात् । तस्यापि कारणत्वे समुदयमार्गयोरपि से थाविधयोरेव दुःखनिरोधहेतुत्वापत्तेः यदैव समुदयसदैव दुःखं यदैव मार्गस्तदैष निशेष इत्यसमञ्जसं प्राप्नुयात् । अव सयोभित्रसमययोरेव तत्कारणत्वं कथमिदानीं तच ष्टयस्य योगिप्रत्यक्षेणापि समकालत्वम् ! दुःखादेस्तत्वे समुदयादेतदसम्भवात् ६५ तस्य तत्रे या दुःखादेस्तदनुपपत्तेः । अथ प्रत्यक्षं प्रत्यमिन कालवद्भिन्नकालमपि कारणमिष्यते तन्नः कमयतः कारणादक मध्य कार्यस्यानुत्पतेः, अन्यथा कारणादप्यकमात् कार्यस्य कमवतः प्रसङ्गात् असङ्गतमिदं भवेत् -" नाकमात् क्रमिणो भावाः " [म० वा० १४५ ] इति । तस्मादभिन्न
१८
२६३
चेत् :
१ सर्वत्र - आ०, ब०, प० । २ वापीचन्दन- आ०, ब०, प० । ३ - प्रामाण्यश्य आ०, ००४ सा० ० ५ यदु-आ०, ब०, प० । ६ भावस्त- आ०, ब०, प० । ७ ज्ञानसन्तानस्य । ८ यो दुःखमागिकस्याप्युच्छेदो दुः- आ०, ब०, प०९ - आ०, ब०, प० । १० - वि-सा० । ११ समकाळपोरेव १२ मा आ०, ब०, प० ।
+