________________
२६२
न्यायविनिश्चयविवरणे
[३०
नस्तस्याम्यवस्तु स्वात् तादृशस्य पारम्पर्येणापि तादानुपपसे: व्योमकुसुमादिवत् । चरमस्यापि वस्तुत्वे न निर्वाणं तस्यापि सन्तानात्, अन्यथा वस्तुस्थायोगस्य निवेदितत्वात् । ततः
निर्वाणं चेत् प्रयासो न प्रयासश्चेन्न निर्वृतिः । निर्वाणं च प्रयासदचेत्येतदन्योन्यपीडितम् ॥ १६१६ ।। अत एवोपहासेन यज्ञनिर्वाणसत्ययोः ।
तदित्यादिकया श्रुत्या देवैर तिरुच्यते (!) ॥ १६१७ ॥ भवतु तदन्यसन्तावत्येव प्रयास इति चेत् । तत्सन्तानोऽपि न निर्वातुरन्यत्र, सद्भर्तिनः प्रयासात् तस्य निर्वाणानुपरतिपसमात् । नितिर्येवेति चेत् ; न; तदनुच्छेदेऽपि निर्वाणायोगात् ।
तदुच्छेदोऽपि यबन्यसन्तानवर्तिनः प्रयासात् कथमनवस्थापरिहारः तत्रापि प्रकृतप्रसङ्गानतिवृत्तेः । एतदे१० वोक्तम्-'इति' इत्यादिना । इति एवमपरापरसन्तानवर्तिप्रयासपरिकल्पनापकारेण अहो नैव सत्यस्य प्रयासापरनामो मार्गसत्पस्य व्यवस्थितिरनवस्थैव भवेदित्यर्थः । ततः स्थितमिदम्
सर्वथा सदुपादेयं हेयं सत्तदकारणम् ।
तदर्थोऽयं प्रयास श्वेत्यहो सत्यव्यवस्थितिः ॥ इति । इदमेव श्लोकैवियरीतुमाह
करुणा स्वपरज्ञानसन्तानोच्छेदकारणम् ।
इति नः करुणा [ अस्यन्तं परदुःखं न गोचरः] ॥७॥ इति । सत्वदृष्टिनिषेधार्था बुद्धस्याभिप्रायवृक्तिः करुणा । "तथाभूतसत्त्वग्रहपरित्यजनाय य आशयः स दया" [H० वार्तिकाल. १११९५] इत्यसकारात् । यद्येवं कथं तस्य सर्वथा विकल्पविकलवं तदाशयस्य विकल्पत्वात् । न झमुमनेन त्याजयामीति परामर्शवतस्तस्याविकल्पत्वम् । न २० तस्यैवं तद्वत्त्वं संस्काररूपतयैव भावात् । “अधीणशक्तिसंस्कारो येषां तिष्ठन्ति तेऽनया
[प्र. वा० १२०० ] इति वचनात् । इत्यपि न युक्तम्। संस्कारस्य चेतनोपादानस्याचेतनवायोगात् । चेतनत्वेऽप्यविकल्पत्वे न ततः श्रेयःकथनं तस्य विकल्पयोनित्वेनोपगमात् । ततश्च तत्कथनमभिमतं "याया (दयया) श्रेय आचष्टे' [प्र. वा० ११२८४ ] इति वचनादिति चेत;
सत्यम्: अयमपि परस्य पर्यनुयोगः । सा च करुणा स्वश्च योगी परश्च विनेयवर्गः तयोानानि २५ तेषां सन्तानास्तेषाम् उच्छेदोऽन्यन्तविनाशस्तस्य कारणमिति एवं नोऽस्माकं कृपालना करुणा
कृपा बर्गत इति शेषः । भवति हि महापुरुषाणां मन्दप्रज्ञानक्लोक्य कृपोत्पत्तिः । अस्ति च प्रज्ञामान्धं सौगतानां तैः स्वपरसन्तानविनाशिन्पा जिघांसाया एव करुणारवेन प्रतिपत्तेः । करुणैव साक्षादसौ तया सफलदुःखपरिक्षयरूपस्य तदुच्छेदस्य करणादिति चेत्, न सकलसुखपरिक्षयरूपस्यापि तया तस्य फरणात् । न च सुखमेव संसारे नास्ति तस्यापि दुःखबदनुभवात् , सदपि तद् दुःखमेव दुःखछिया
१पत्तग्निा -आ०, ब०, प०। यसत्य मार्गसत्यम् । २ दवावस्वम् । ३ "लेऽनघा" प्र०वा०। कथं वस्य आ०, २०, ५। ५ मनस्व। ६'दया'-१०वा।