________________
२६१
श६]
३ प्रबचनप्रस्तावः पपत्तेरिति मन्यते । तदसत्त्वे निमित्तमाह-'तदकारणम्' इति । तत् उक्तरूपं चित्तम् अकारणम् अपूर्वमुत्तरस्याजनकम् , अन्यथा चरमक्षणेऽपि स्यादिति निर्वाणाभाव इति भावः । तदानी विजातीयस्यैव योगिज्ञानादेतत्कारणं न सजातीयोत्तरचिवस्य तदयमदोष इति चेत्, कथामिदानी परचैतन्यप्रतिपत्तिः ! शक्यं हि वक्तुम् अती जन्मान्तिमचि विजातीयमेव प्राणापानादिक सजातीयोतरजनकं जनयित्वा प्रतिनिवृत्तं न सजातीयं चित्तं चरमक्षणवत् । ततो न पाणादेः परशरीरे निश्चितात् ५ तत्प्रतिपत्तिः, व्यभिचारशक्षायां तदनुपपत्तेरिति । तथा चेत् ; कथं सुगतभाविनः पुरुषस्य परदुःलपरिज्ञानं मतस्तदक्षमतया प्रेरितस्तत्परिहारोपायांभियोगी स भवेदित्यसझतमिदमवलोकयामः
"निष्पश्नकरुणोत्कर्षः परदुःखाचमेरितः।
दयावान दुःखहानार्थमुपायेवभियुज्यते ॥" [प्र०व०१।१३३ ] इति । ततो यथा सजातीयं जनयत एव परचित्तस्य विजातीय जनकत्वं तथा चरमचित्तस्यापीति १० न सम्भवत्येव चित्तोच्छे दलक्षणं निवोणम् । तत्सम्भवे वा तच्चित्तमकारणमेव सजातीयवद्विजातीयस्या-- पीत्युपनतं तस्यावस्तुत्वार्थक्रियाविरहात् , तथा तत्पूर्वस्यापि, श्रवस्तुनोऽर्थक्रियारूपत्वायोगेन तस्यापि तद्विरहाविशेषात् , तथा तत्पूर्वस्यापीत्यशेषस्यापि चित्तमबन्धस्य क्वचिदध्यनुपयोगात उपपन्नमुक्तम्-'तदकारणम्' इति । भवत्वकार गत्वादसनेर तत्मबन्ध इति चेत् ; ताई नित्यसिद्धत्वानिर्वाणस्य किं तदर्थेन तपश्चरणरागादिना प्रयत्नेन ? तदेवाह
तदर्थोऽयं प्रयासश्च [ इस्यहो सत्यव्यवस्थितिः ] ॥३॥
सदों नित्यसिद्धनिर्वाणाथर्थोऽयं परप्रसिद्धः प्रयासस्तपश्चरणादिरूपः 'चाइति समुच्चयेन केवलं पूर्वोत्तमेव किन्वयमपि धिगिति, सिद्धे प्रयासवैफल्यादिति धिक्कतुरभिप्रायः ।
चित्तमबन्धाभावे च प्रयासश्चेतनात्मकः ।
कथं विद्येत येन स्यान्मार्गसत्यव्यवस्थितिः ।। १६१५॥ तदेवाह-'इत्यही सत्यव्यवस्थितिः' इति । एवमुक्तयायेन सत्यस्य मार्गरूपस्य व्यवस्थितिस्वस्थानम् अहो नैवेत्युपैहसनपरेण अहोशब्देन दर्शयति । यदि वा, तच्चित्तसन्तानोच्छेदलक्षणं निर्वाणमकारणमहेतुकमभावरूपत्वेन अनपेक्षत्वात् तत्किं तदर्थेन नैरास्म्यभावनादिना प्रयासेन ? तदेव दर्शयति-'तदर्थोऽयं प्रयासश्च' इति । धिकशब्दानुवृत्त्या, व्याख्यानं पूर्ववत् |
स्या मतम्-न साक्षात् तत्सन्तानोपमईनेन प्रयासस्य तादर्यमपि तु तत्सहार्य पूर्वपूर्वचि- २५ समुत्तरोत्तरचिसं सजातीय कार्य प्रत्यसमादिरूपं जनयति ततः चरमस्यात्यातासमर्थनेनं ततः चितान्तरस्यानुत्पत्तेः चरमपच्युतेश्च प्राच्यस्य स्वासभङ्गुरत्वेन प्रलयात् प्रशान्तनिर्वाणोपपत्तेः पारम्पएँणे। तस्य तादर्थ्यमिति; तदपि न साम्प्रतमा विचारानगत्वात् । तथा हि प्रयासोऽयमुच्छेयसन्तानवर्ती, तद प्रसन्तानवर्ती वा ! प्रथमविकल्पे स एव न सम्भवति; चरमस्यावस्तुत्वेन सन्तानावस्तुत्वे तद्वति
१-सा ताम-आ०, ५०, १०। २ सुगतस्प" -सा. टि०। ३ एवं नि-प०। ४- प्र-झा, ब०, प०। ५-पसंहासप-आ०,५०,०।६-मप्रभृतेश आ० ब०, पर।
२०