________________
न्यायचिनिश्चय विवरणे
[३।२ मिथ्याविकल्पविज्ञान भावनापरिपाकतः ॥ ८॥
तत्त्वज्ञानमुदेतीति कुतस्तत्वविनिश्चयः । इति । क्षणक्षयनैरश्यादिविषयमनुमानज्ञानं मिथ्याविकल्प विज्ञानं तत्रावस्तुसामान्यविषयतया मिश्याविकल्पमावस्य भावात्, परिशुद्धज्ञानकारणतया परेण च तस्याभ्युपगमात् । तस्य भावना चेतसि परिमलनं तस्याः परिपाक: सामर्थ्यात् अतिशयगमनं ततः तत्वस्यार्यसत्यचतुष्टयस्य ज्ञानमखिलाविद्यातृष्णामद(मल)बिकलम्-उदेति उत्पद्यते इति एक्मस्य तत्वस्य विनिश्चयो निर्णयः कुतो न कुतश्चित् । तथाहि न तावत् मुगतस्ततः तदुत्पत्तिमवैति; लेन मलिनभागेनेतरभागस्याग्रहगात्, तदाकारतया तस्यापि निर्मलत्वापत्तेः । पुनस्तस्याप्यन्येन तद्भागेन ग्रहणे स एवं उत्प्रसङ्गः पुनरप्येब
नित्यनादिपरिशुद्ध एव चित्तसन्तानः प्रसज्येत । तत इदमेव सूक्तम्-'मुक्तस्यापि इत्यादि, एतत्तु १० सुकामेव वामनमादि, स्वतोऽनादिशुद्धस्य सामग्री निरपेक्षत्वात् । तथा न निर्मलभागेनापि
मलिनभागस्य ग्रहणम् ; तम्यापि तदाकारतया मलिन्तापत्तेः । तस्यापि पुनरन्येन तद्भागेन ग्रहणे स एव तरप्रसङ्गः, पुनरप्येवमिति निरवधिरेवापरिशुद्धस्तत्रापयेत। तदत्रापि 'यो हिइत्यादिकमेव सुक्तम् । 'केवलम इत्यादिकं तु दुरुतमेव । निरवधित्वे मलयाधस्य तत्पच्युतिहेतोः सामग्रीविशेषत्यै
यासम्भवात् । न च मलबन्धतत्परिशुद्धिभ्यामपरामृष्टं ज्ञानान्सरं सम्भवति यतस्तमयपरिज्ञानम् । १५ तदभावे च न तत्सम्बन्धस्य हेतुफलभावस्य प्रतिपत्तिः, सम्बन्धमतिपत्तेः सत्यामेव सम्बन्धिद्वयप्रति
पत्तात्रुपपत्तेः । “निष्टसम्बन्धसंवित्तिः" [प्र० बालिकाल० १११] इत्यादेः स्वयमेवाभिधानात् । तन्त्र सुगतेम तस्य निश्चयः । नापि विनेयवर्गण; तज्ज्ञानेनापि तन्मालनभागवतिना तत्परिशुद्धमागस्य, तद्भगनिना च तन्मलिनभागस्यामतिवेदनात् । कारभावितदुभयाकारैक ज्ञानसम्भवे चात्मसिद्धिदोप
स्यापरिहागत प्रतिद्धार्ग तज्ज्ञानभेदकल्पनायां तु कुतरतज्ज्ञानमपि पौरस्त्यं परिशुद्धिमत्पन्नम् । २० स्वाकारमर्पयतस्ताथागतादेव तत्वज्ञानादिति चेत्: नेदानीमनुमान विकल्पोत्मकमार्गाभियोगादेव परिशुद्धिमत्त्वं तत्त्वज्ञानस्य प्रकारान्तरादपि तद्भावात् । तथा च व्याहतमेतत्
तो मार्गस्तदभ्यासादाश्रयः परिवर्तते ।' [ प्र०वा० १०२०७ ] इति । ___ आश्रयस्याप्यविधातृष्णाधिकरणस्य चितसन्तानम्य परिवृचेः परिशुद्धिलक्षणायोः तदभ्यासाद यतोऽपि भावात् । भवतु सहि तदभ्यासादेव तज्ज्ञानमपि तथाविधमिति चेत्; कम्य तत्रापि तल२७ सदुलपत्तेः निश्चयः ! न तस्यैव विनेयवर्गस्य; सुगतवदोषात् । नापि सद्वर्गान्तरस्य; 'नापि विनेय
वर्गेण'इत्यादेस्तत्रापि प्रसझादनयस्थोपनियताच्च । कुतश्चेद मिश्याज्ञानं रद्भावना परिपाको तत्त्वज्ञानमुस्पद्यते ? पूर्वस्माद्विाल्पसंस्कारादेव, निर्विकल्पस्य तद्विजातीयत्वेन तदनुपादानस्यात् । तत्संस्कारस्यापि तत्पूर्वममाविनः तत एवोत्पत्तेः अनादित्वात् प्रवन्धस्येति चेत; कुतस्तदनादित्वमवगन्तव्यम् । प्रत्यक्षस्य तत्राप्रवृत्तेः । अनुमानादिति चेत; न; रिङ्गाभावात् । सरसंस्कार एवोत्तगेतरो लिङ्गमिति चेत्, न; तस्य यथास्य' कारणापेक्षयैव लिनत्वात् न तदनादित्यापेक्षया । तदनादित्यापेक्षयाऽपि
.
.-.-
-
--
१ सथावि आ०, वर, प०।२-णायां त-आ०, ब, प.
३
कारणा-प्रा०, ब०, प०।