SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ प्रवचन प्रस्तावः ३।९] तरश्बन्धस्यास्त्येव लिङ्गत्यम्, एकैकस्यैव तस्य तदभावादिति चेत्, न; एकैकव्यतिरेकेण प्रबन्धस्याभावात् । भावेऽपि कुतस्तस्योत्पत्तिः ? प्रबन्धादेव प्राच्यात् तस्यापि तत एव प्राच्यात्, नत्मबन्धस्यायनादित्यादिति चेत्, न; तत्रापि 'कुतस्तदनादित्वम्' इत्यादेदोषादनवस्थाऽनुषणाञ्च । तन्न अनादिसंस्कारसम्भवः, सदपरिज्ञानात् । एतदेवाह अनादिवासना न स्यात् । प्रैलोक्यमधिकरूपकम् ] ॥९॥ इति ५ बनादिश्वासायादिरहिता वासना च विकल्पसंस्कारो न स्यात न भवेत् तत्र प्रमाणाभावात् । तथा च कुतः सत्त्वदर्शनात्मा मिथ्याविकल्पो यस इदं निविषयं न भवेत् "तस्मादनादिसन्तानतुन्यजातीयबीजिकाम् । उत्खातमूलाकुरुत सक्य दृष्टिं समषवः ।।" [प्र० वा० १।२५८ ] इति । कुतो वा सुगतभाविनः सन्तानस्य भूयोऽभ्याससहायतया निःशेषगुणदोषसाक्षात्करण- १० परिशुद्ध ज्ञानप्रादुर्भावकारी कश्चित् अनुमामात्माऽपि तद्विकल्पः ! यत इदमपि निरालम्बनं न भवेत् "बहुशो बहुघोपायं कालेन बहुनास्य च । गच्छा त्यभ्यस्वतस्तस्य गुणदोषाः प्रकाशताम् ।" [प्र० वा० १११३८ ] इति । एतदेवाह-'त्रैलोक्यमविकम्पकम्' इति । विकल्परहितमेव सकलं जगदित्यर्थः सत्यप्यनुमानविकल्पे कथं तदभ्यासपरिपाकेनात्मदर्शनस्योच्छेदः ! कथं च न स्यात् ! तदर्शनस्य १५ प्रत्यक्षवेन प्रमाणरवात्, प्रमाणस्य च प्रमाणान्तरेण प्रतिक्षेपायोगात् । ननु आत्मा पूर्वापरकालव्यापितया नित्यो भावविशेषः। तस्य च । प्रत्यक्षेण अहणम् , तेन क्षणक्षीणविग्रहतया पूर्वापरकालावलोकविकलशक्तिकेन तत्कालव्यापिनो नित्यस्य अशक्यप्रतिपचिकत्वात् , व्यापकमतपत्तेः व्याप्यप्रतिपचिमन्तरेणानुपपत्तेरिति चेत; कथं ताशेन विकल्पेनापि तस्य ग्रहणम् ! न हि तस्याप्यक्ष गिफत्वं स्वमतन्याघातात् । सत्यम्, न तेनापि तस्य तद्ग्रहणम्, तत्मतिभासविकलायैव स्वतस्तस्य प्रतिवेद- २० मात्, अन्यथा तस्वसंवेदनस्यासदाकारानुविद्धविषयत्वेनाप्रत्यक्षत्वासात, केदले विष.रूपान्तराभिप्रायात् तेन तद्ग्रहणमुच्यत इति चेत् ; न; विक रूपान्तरस्यातद्विषयस्त्रे तदभिमायादपि तद्वचनानुपपत्तेः । तद्विषयत्वे तु तत्रापि 'कथं सादृशेन इत्यादेः दोपस्यानुषकात् अनवस्थानदौःस्थ्यस्य च दुस्तरस्योपस्थानात् । ततो दूरं गत्वाऽपि तेन तद्ग्रहणमङ्गीकर्तव्यम्, अन्यथा तदुनछेदार्थस्य रात्म्यदर्शनाऽभियोगस्य चयापत्तेः । तथा प्रत्यक्षणापि । विशेषानक्लोफलात् परापः प्रत्यक्षाणा १५ वैयर्यम् आदित एव ततस्तद्ग्रहणसिद्धेरिति चेत्, परापरविकरूपानामपि तत्पिन्न भयेत् । तत्र लोकस्य भेदबुद्धेरभावात् तेषामेवैकत्वाध्यवसायविषयाणामात्मदृष्टित्वादिति चेत; संमानमिदं प्रत्यक्षेष्यपि, तेषामपि कथञ्चिदभेदस्य प्रतीतेः, तस्यैवात्मत्वोपगमात् । न चैवमपरापरतरकारणानां वै यम; तथा १-तराभिहितेन आ० , ५०1 २-श्वेन तद-आ०, ब०, प०। ३ विकल्पैन । ४ आत्मनित्यनमाप.म्। ५समहणावसंम्पमिति सम्वाधः। ६कम विद-आ०, बम पर
SR No.090313
Book TitleNyayavinishchay Vivaranam Part 2
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages521
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy