________________
२६८ न्यायविनिश्चयविवरण
[११० विधविकल्पहेतूनामपि तदापत्तेः । तेषां कथञ्चित् सार्थकत्वसमर्थनस्य इतरत्रापि' समानत्वात् । ततः प्रत्यक्षवादात्मदर्शनस्य न तद्विपरीतैरनुमानविकल्पैरुपपन्ना बाध परिकल्पना । तदाह
दिलचभूताप वधाऽयुमा विपर्यः इति ;
परपरिकल्पितागुपद्रवादर्थक्रियावैकल्यादेः निष्क्रान्तो निरुपद्रवः कथञ्चिन्नित्य मारमा ५ तदुपद्रवस्यैकान्तनित्यत्व एव सम्भवात् ! तस्मिन् ] भूतं तगोचरस्बेन प्राप्तं प्रत्यक्षमन्यद्वा प्रमाणं
निरुपद्रवभूतं तस्य विषययः प्रतिसङ्ख्यानविकरुपैः अयुक्ता अनुपपन्ना. तदुच्छित्तिलक्षणा राधा। तेनैव भूतार्थत्वेन तेषां बाधोपपत्तेरिति भावः । किन, तैस्तद्वाधने किमबशेषवत् यनिर्वाणव्यपदेशं मतिलमेत ? न तावतदभावमात्रम् ; तत्र प्रमाणाभावस्य निवेदनात् । अत एव न परिशुद्धमपरापर झान
मपि तत्राप्यस्मदादिमत्यक्षाऽप्रवृत्तः, अनुमानस्य चावस्तुविषयत्वात् । योगिप्रत्यक्षस्य च योगिन्येव १० मावात् 'तेन योगी परापरतया तत्पश्यति अन्यथा वा' इति निश्चयासम्भवात् ।
"तामवस्थां गतानां तु न विमः किं भविष्यति" [१० यातिकाल. ११२३४ ] इति स्वयमेवाभिधानात् । भवतु तर्हि संविदद्वैतमेवावशेषवत् “यद्यद्वैते न तोषोऽरित सक्त एयासि सर्वथा" [प्र. वातिकाल० १३६ इसभिधानादिति चेत् अत्राह
विच्छेदो वरमुच्छेदारिदस्तस्पक्षपाततः ॥१०॥ इति विविधस्य भेदमपञ्चस्य छेदो विलयो विद्यानिबन्धनो यस्मिनसौ विस छेद औपनिषदः स एव परमुस्कृष्टं निर्वाणम् । कुतः तद्धरम् ! उच्छेदात् , छियन्ते परस्परतो व्यतिरिच्यन्त इति छेदाः सदसन्नित्यानित्यहेतुफलभावाटिविकरुपास्ते येनोल्लचितारतत् उच्छेदं परपरिकल्पितं सविकल्पकव्याचं संविदद्वैत तत इति । कुतस्तस्य तस्मादुत्कृष्टत्यमिति चेत् । विदो विद्वज्जनस्य तस्मिन् विच्छेदे
पक्षपातात सफलशोकपरावृत्तपरमानन्दरूपत्वेनाभि स्यात् । तदुक्तम्-"तीर्णी हि तथा सर्वान १० शोकान् हृदयस्य भवति" [ बृहदा० ४।३।२२] "आनन्दं ब्रह्मणो विद्वान बिभेति
कुतश्चन" [तैत्तिरी० २।९ ] इति । न चैवमुच्छेदस्य तादूप्यं यतस्तत्रापि तस्य स भवेत्, निखिलविकल्पव्यतिक्रमव्याघातात् । असति संसारे करयासौ निर्वाणं तस्य तत्माच्युतिरूपत्वात् ! सति या कथमत संसारनिर्वाण भेदे द्वैतस्येवोपपत्तेः ? इत्यपि न चोयम्; अन्यत्रापि तुल्यस्यात् । 'तत्र
सांवृत एव संसाररतस्य च विचारांसहत्वान्न विद्यामत्यनी कस्वम्' इति समाधानमितरत्रापि न पक्षपात २५ परित्यजति, तत्रापि तस्याविधाविलासरूपत्वेन विचारासहत्वाविशेषात् । कुतः पुतस्तथाविधस्यात्मनः
प्रतिवेदनमिति चेत् ! संवेदनस्य कुतः ! स्वत एव, “स्वरूपस्य स्वतो गति [अ० बा० १६ ] इति वचनादिति चेत्, आत्मनोऽपि तत एव । “अत्रायं पुरुषः स्ययं ज्योतिर्भवति" [ बृहदा० ४।३.९ ] इति श्रवणात् । यद्वा पुनरिदमलङ्कारे-"प्रहीण मुदयस्य न त एव रागादय इति समत्वादविरोधिनि सकलेनैव सच्चसङ्घातेन" [प्र० वर्तिकार० ११९४ ] इति । तत्र न
१ष्यसकारणेश्वप। २ पोदापरिष-आ०, ब०, ५०१ ३ किमवशिष्ठम् । ४ घोषोक्ति आ०, ५०, १०। ५ वितणों आ०, ५०, ५०,। ६ संघिरते । ७ -रापास्वा-आ०, १०, प० । ८-समुदायस्थ म तवैव आ०, १०, १00 महीणसमुदयस्य न रापादन इति समताऽविरोधिता सकलेनैव सत्यसन्धानेन ।"-प्र०पार्टिकाल. ११४।