SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ ३।११-१२ ३ प्रवचनप्रस्तावः २६९ ताबदद्वैतात्मनः सुगतस्य प्रहीणसमुदयस्य समतोपपन्ना तदा तद्विषयस्य संवृत्यापि सत्सवातस्याभावात् । चित्तसन्तानावस्थितिरूपस्य तस्य तेन समता तदस्थितिश्च करुणयेति चेत् तदाह यस्तावत्करुणावत्वात् तिष्ठत्येव हि चेतसाम् । सन्तानः । इति । स्वपदव्याख्यातमिदम् । अत्र दूषणमाह स परीच्छेदान्न समस्वं प्रपद्यते ॥ ११ ॥ इति तात्पर्यमत्र-स तद्वत्वात् अवतिष्ठमानः परस्य विनेयवर्गस्योच्छेदायावतिष्ठते सन्ताननिरोधस्य निर्वाणस्य वचनात् , तस्य परिशुद्धपरापरज्ञानसन्तानकरणाय वा तपस्यामि निःश्रेयसस्याभिधानात् ? तत्राद्ये विकल्पे दृषणमिदम्--: सायी सत्ताः सत्यं नागादिका सर्त. १० सत्येषु न प्रपद्यते सति तस्मिन् परोच्छेदविरोधात् । अस्ति च तस्य तदुच्छेदः, ततो न स तत् प्रपद्यते इति । द्वितीयेऽपि विकल्पे न तावदसौ निरन्वय एव सन्तानः सदा हेतुफलभावाभायेन तत्पवाहरूपस्य तस्यैवानवस्थानात् । निरूपितं चैतत्पूर्वम् । तत्कथं तस्य शुद्धिरशुद्धिर्या कल्प्यते असतस्तदनुपपत्तेः वाध्यापुत्रवत् । ततो यथेदमात्मनि नित्ये कथ्यते "दुःखोत्पादस्य हेतुत्वं बन्यो नित्यस्य सत्कृतः ? मदुःखोत्पादहेतुत्वं मोको नित्यस्य तस्कृतः ॥" [प्र० वा० १।२०४ ] इति । " तथेदमपि कथयितव्यम् संसारदुःखसम्बन्धः सन्तानस्यासतः कथम् ! मोक्षोऽपि तदसम्बन्धः सन्तानरयासत: कथम् ? ॥१६२८।। इति । ततः कथञ्चिदेवय्येवासी । तथा चेत्, आह तथा निरास्त्रवीभास संसारान्मोक्ष उच्यते। सन्तानस्यात्मनो वा [इति शब्दमानं तु भिद्यते ] ॥१२. इति । 'यः सः इत्यनुवर्तते । यः परेण संसारान्मोक्ष उच्यते । कस्य ? सन्तानस्य । कथं कीदृशश्च ! तथा तेन कथञ्चिदन्ययस्य कल्पनाप्रकारेण निरास्त्रवीभावः सकलमिथ्याज्ञानरागादि . ..---.. -. समवता आप०, प०। -स्थिताच ता० ३ करुणावश्वात् । ४" हि भावता उचित पर्याणां तथागतशासनप्रतिपखाना धर्मानुधर्मप्रतिपत्तियुक्कामा इद्गलानः द्विविध निर्माणमुपयाणित पोखरी निरूपविशेष च। तत्र निरवशेषस्या विद्यारागादिकश्य क्लेशणस्य प्रहाणात सापधिशेष निर्वाणमिष्यते। तोपधीयतेऽस्मिनामस्नेह इत्युपधिः । उपधिशब्देन आत्मज्ञनिमित्ताः पद्धोपादानस्कन्धा उपयते। शिष्यत इति कोषः । उपधिरेव शेषः उपधिशेषः । स उपविशेषेण वर्तते इति सोपधिशेषम् । किंतकिर्वाणम् । स स्काधमारकमेव केवलं सकायरयाविशतस्करहितमच शिव्यते निहताशेषचौरगणनाममात्रावस्थामसाधण, तत्सोपषिश मिर्वाप म् । यन तु निर्वाण रकाधमानामपि नास्ति तिरुपधिदोष निर्वाणम् । मिर्गत पधियोंवोऽस्मिन्निति करवा । निहताशेष चौरस्य प्राममायरयापि विनाशसाधम्र्येण ।''माध्यमिक००५१९| ५-दसत एवासी आ०, ब०, ५०
SR No.090313
Book TitleNyayavinishchay Vivaranam Part 2
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages521
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy