________________
२७० न्यायविनिश्चयविवरणे
[श१२ क्लेशनिष्क्रमलक्षणः स श्रात्मनो वा आत्मन एव । वाशनस्य अवधारणार्थत्वात् । मन्त्रितज्ञानप्रवाहस्यैव चात्मत्वेन स्याद्वादिभिरभीष्टस्वात् । ततो नात्मसन्तानयोरस्ति बस्तुतो भेदः, अन्यत्र 'सन्तानः' इति 'आत्मा' इति शब्दमात्रभेदात् । तदेवाह-इति शन्दमात्रं तु भिद्यते' इति
वस्तुतोऽपि भेद एव, अन्क्यस्य कल्पनोपरचितस्य सौगतैरभ्युपगमात् , स्यावादिभिश्च तात्त्विकत्येति ५ चेतन तात्त्विकस्याभावे कल्पनयापि तदनुपपत्तेः । न हि तयापि क्षणिकया.तदुपरचनं परापर
द्भागेषु तंदवृत्तेः । तया तद्ग्रहणे च तदाधारतया अन्दयोपंरचनानुपपत्तेः । अस्त्येबान्वयस्तरक्षणानामपि कल्पनारचित इति चेत्, न; अनवस्थाप्रसङ्गेनान्वयस्य दुरापत्वापत्तेः । ततो यदुक्तम्
"नकाधिकरणत्वं चेत् प्रसक्त बन्धमोक्षयोः।
संपत्यकाधिकरणभावो नैव निवार्यते" ।। [प्र. वार्तिकाल० ११२०३ ] इति ।
तत्पतिविहितम्; कल्पनया तदेकत्वोपरचनानुपपत्तौ तया बन्धमोक्षयोरेकाधिकरणत्वस्य दुरुपपाद त्यात् । ततो दूरमनुसृत्यापि कल्पनाक्षणानां तत्त्वत एवान्वयसम्भवे मुततरचित्तक्षणानामेव तथा स वक्तव्य इति कथं संवृत्या तयोरतदधिकरणत्वं तत्वत एव भावात् । न मुक्तस्य तत्काले धन्धो विरोधात् , न च तदा तस्य किश्चित् फलं सदभावस्यैव फलस्यात् । प्रागासीत् तस्य बन्ध
इति चेत् न तस्यापि "फिनालेन कन्टिनण्योगात् । तथं वा स्वयं परिशुद्धः सनपरिशुद्धन १५ प्र.च्याकारेणैकत्वं निश्चिनुयात् अप्रेक्षाचत्वापत्तेः ! तदुक्तम्
"यो मुक्तस्तस्य बन्यो न तदा किंवा प्रयोजनम् । प्राम्बन्धमासीदिति चेत, तदपि कोपयुज्यताम् ।। अपेक्षापूर्वकारी स्पान प्रागेकत्वस्य निश्चयात । अयुक्तं चैतदिति चैदतदिष्यत एव हि ॥" [५० वार्तिकाल० १।२०३ ] इति ।
तन्त्र बन्धमोक्षयोरतत्वत एकाधिकरणब संवृत्यैव तदुपपत्तेरिति चेत्, न; तस्वतस्तदभावे २० तयापि तदनुपपनिवेदितत्वात् । न च पुरुषार्थवशाद्भावानां तथात्वमन्यथात्वं वा; स्वहेतुप्रकृतेरेख तदुपपत्तेः, अन्यथा तादर्थ्य विव.लो न कश्चिदपि भावो भवेत् । तदा व्याइतमिदम्
"सर्व" पश्यतु वा मा वा तत्वमिष्टं तु पश्यतु ।" [ H० वा० ११३५] इति । तद्विकलतयाऽनिष्टेऽपि वस्तुनि सत्यवचनोपपत्तेः । भयतु नाम मुक्तस्य बन्धैकत्वं निश्चिन्वतोऽ. प्रेक्षावा बद्धस्य तु नैवं तस्य मोक्षकत्वनिश्चये सत्येव तदर्थस्य प्रयासस्य मेक्षापूर्वकत्वव्यवस्थि
१ तथ्युत्तेः आ०, २०, ५० । २ सद्माणे आ०, ब०, प०, ३ -परवचना-आ०, ब०, प०। ४ कल्पनायो आ०, ब०, ५०, ५विशिष्ट-आ०,०,१०,। ६ “पूर्व ममासोदिति चेत्तवपि कोपयुज्यते"-प्रवासिंकाल -तिववेतदि-आब०, १०। ८ या स्वस्तहे-भा, १०, प.। ९प्तथा म्या-आ०, २०,०। १० "दूरं पश्यतु"-प्र०या० १३५ ।