________________
.
श१३-१४]
३ प्रवचनप्रस्ताव: तेरन्यथाऽनुपपः । यक्ष्यते चैतत्-"अहं ममानवो बन्धः" इत्यादिना । ततस्तदेकरवस्य फलदत्वात् सन्तानव्यवस्थाऽन्यथाऽनुपपत्त्या निश्चितत्वोच्च तात्त्विकमेव तमोरेकाधिकरणत्वमिति सूक्तम्'आत्मन एय मोशः' इति, 'सन्तानात्मनोः शब्दमात्रमेव भिद्यते इति च ।
तदेवं सौगतमते 'सर्वथा सदुपादेयम्' इत्यादिना प्रागभिहितसत्य चतुष्टयाभावं 'करुणा इत्यादिभिः सविस्तर व्याख्याय सुगतस्य तःप्रवक्तृत्वं प्रत्याख्यातम् । साम्प्रतं साङ्ख्यादिमते ५ वेदस्य तत्पचिख्यासुराह
निस्यस्यापि सतः साक्षाददृश्यानुभवास्मनः । सुखादिविषय शब्दाचविशेषो धियाऽन्यथा ॥१३॥
मदर्यः [ पुनरस्यैव गुणयोगनिवृत्सितः । ] इति । 'आत्मनः' इत्यनुवर्तते, तस्य निस्यसामान्यवचरेऽपि कूटस्थस्येति, सस्यैव सासयैरभ्युपगमात् । १० मुखादिः आदिशब्दात् दुःखादिः विषयो वेद्य इति 'साहसम् इति वक्ष्यमाणेन सम्बन्धः । कु.तः पुनरेवं परमत साहसमिति चेत् ? असम्भवदर्थत्यान् । तथा हि
सत्यमेव न तस्यास्ति क्रमाक्रमविकल्पतः । अर्थक्रियाया यसत्र सद्व्यापिन्या न सम्भवः ॥१६२५॥ इति विस्तरतः पूर्वमरमाभिः सुविवेचितम् । प्रमाणाभावश्चास्य न सत्त्वमुपपत्तिमत् ॥१६३०॥ प्रत्यक्षतों न तस्यास्ति फूटस्थस्य प्रवेंदनम् | तथाऽनुभववैकल्यात् क्षणक्षीणाणुबोधवत् ॥१६३१॥ लिङ्गतोऽपि न तस्यास्ति पतीविस्तदसम्भवात् ।
सवातस्य परार्थत्वं तल्लिा प्रानिराकृतम् ॥१६३२॥ त्रिगुणादिविपर्ययस्तन्त्र लिनं तस्य त्रिगुणादिनैव व्यवस्थापनात् । तथा हि-वधानस्य व्यक्त. रविभेदयं त्रिगुणादि तद्विपर्ययापेक्षं तथात्वात् प्रकाशादिवत् । यत्र सद्विपर्ययः स पुरुषस्सस्य स्वतन्त्रस्याभावात् प्रकाशादिविपर्ययस्य तमःप्रभूत्यधिष्ठानस्यैवोपलब्धेः । तत्र त्रैगुण्यादेव सङ्घातसम्भवात् तस्यैव च कर्तृत्वोपपत्तेः, तद्विर्यरत् पुरुषस्यासङ्घातत्वमकर्तृत्वं च, अविवेकविपर्ययाच रजस्तमःकालुप्यविवेकात् कैवल्यम्, अचेतनविपर्ययाच दृष्टत्वम् , अतश्च साक्षित्वं विषयविपर्ययाश्च, स्वपरवेधत्यवैधुर्यात् माध्यस्थ्याच सिद्ध मवबोद्धव्यम् । तदुक्तम्
"तस्माच विपर्यासात् सिद्धं सावित्वमस्य पुरुषस्य ।
कैवन्यं माध्यस्थ्यं दृष्टत्वमकतभावश्च ॥" [सांख्यका० १९ ] इति चेतः तन्नः त्रिगुणादेः तद्विपर्ययाविनामावासम्भवात् प्रकृतिपुरुषसामान्यव त् । न हि तस्य
न्याययि० श्लो०४३७ । ९ “एकरूपतया तु यः काव्यापी सकूटस्थ:-नयमाः। ता० दिक। ३ वेधते इति आ०, ब०, प० । ४ संघातपरमार्थत्वं आ०, प०, ५०।५यक्तिरपि भे-आ०, ब, प०।६मादायभेवस्यैव प्रधामस्वात् । ७-चात् संघातस्यैव आग, पक, प० ।
१५