________________
२७२
न्यायचिनिश्वयविधरणे विपणाविकार, प्रायः तसाचविलनगपदार्थान्तरपसिद्धेः 'ज्यकाव्यक्तजरूपमेव जात्' इति स्वमतव्यापत्तिर्भवेत् । अस्ति च तयोः सामान्य वस्तुशक्तिमत्शयुभयनिष्ठम्, अन्यथा तदन्यतरविलोपापत्तेः । तत्र त्रिगुणादिविपर्ययस्य तत्र लिनत्यम् । प्यधिष्ठानस्य; अकर्तुरधिष्ठातृत्वानुपपत्तेः, कर्तृविशेषतयैव तस्य लोक प्रसिद्धत्वात् । तत इदमयुक्तम्-"चेतनाधिष्ठितं महदादि प्रवृत्तिमत् [अचेतनत्वात् वास्यादिवत्"] इति; हेतोरिष्टविपर्ययसाधनेन विरुद्धत्वात्, कर्तृविशेषस्यै आधिष्ठातुरतः प्रत्यायनोपपत्तेः, सायैश्च तस्यानिष्टत्वात् । तन्नाधिष्ठानस्य लिङ्गत्वम् । नापि भोक्तृत्वस्य; निषेत्स्यमानत्वात् । न च कैवल्यार्थस्य प्रवर्तनस्य तदतद्गतविकल्पानतिक्रमात् । न हि पुरुपगतमेव तत्तत्र लिङ्गम् ; पुरुषासिद्धौ तस्यैवासिद्धेः। अन्यतस्तसिद्धावस्य फस्यात् । अत एव तत्सिद्धौ परस्पराश्रयापत्तेःअतस्तसिद्धया लिङ्गसिद्धिः, अतश्च तसिद्धि रिति । बुद्धिगतमेव तत्र लिमिति चेत्; तत्रापि कस्य तस्कैवल्यं यदथं प्रवर्तनम् ! पुरुषरयेति चेत्: न; तस्कैवल्यस्य गुणविवेकरूपस्य नित्यत्वेनासाध्यत्वात् । अथासौ तद्विविक्तोऽपि अविविक्त इव भवति विवेकादर्शनात् , ततो विभ्रमनिवर्तनेन स्पष्टतामुपनीयमानं तत्कैवल्य साध्यमिव भवतीति सङ्गतमेव तस्य तदर्थत्वमिति चेत्: कस्येदं विवेकादर्शनं यतो विभ्रमः ? पुरुषस्येति चेत्, तद्यदि तस्य स्वरूपमेव; तहिं तद्वदेव नित्यमिति कथं तन्निबन्धनस्य विभ्रमस्य निवर्तनम् ? सति समर्थे हेतौ तत्प्रसवस्य कुतश्चिनियतनानुपपत्तेः । निवर्तकमपि समर्थभवेति चेत्, तहि प्रवृत्तिनिवृत्त्योरक्रमपसङ्गः संसारकैवल्ययोरपीति महानयं परस्य सङ्कटमवेशः, उत्प्रसङ्गस्य विरोधविधुरितविग्रहस्य कुतश्चिदपि निश्चेतुमशक्यत्वात् । अथासमर्थ मेव प्रवर्तकम्, तहि देवादेव विश्रमस्याभावात् कथं तन्निवर्तनाथ (र्थव) प्रवर्तनस्थ ? सामर्थ्यमेव तस्य निवर्तकन प्रतिरुध्यत इति चेन; न; पुरुषरूपस्यानित्यस्वायत्तेः, समस्यासमर्थत्वेन भावात्, "तदतावादनित्यत्वम्" [ इति न्यायात् । अथ तटस्य स्वरूपं न भवति बुद्धिस्वरूपत्वात् , केवलं विवेकादर्शनादेव, सदपि तस्यैव भवतीति चेत्, न;. तत्रापि 'कस्येदम्' इत्यादेः प्राङ्गादनवस्थागोपस्थानाच । तन्न विवेकादर्शनं पुरुषस्य । भवतु बुद्धिसत्यस्यैवेति चेत् ; तस्यापि कुतस्तदापन्नम् ! स्वयं जडत्यादिति चेत् कथमिदानी प्रवर्तनमपि, जडत्वस्य (जहस्य) स्वतस्तदसम्भवात् । सांसर्गिकाच्चैतन्यादिति चेत; विवेकदर्शनमेव ततः किन्न स्यात् । तत्तत्र क्षमं न भवतीति प्रवर्तन एव क्षमत्वात् प्रवर्तनादृर्ध्वमपि कथं तस्य तरक्षमत्वं यतः प्रवर्तनमर्थवद्भवेत् ? यमनियमाद्यनुष्ठानरूपात् प्रवर्तनाद शुद्धिक्षये ज्ञानस्यातिशायनादिति चेत्, तेन सज्जाड्यायापर्तने “चितिकल्पनावैफल्यम् । अनपवर्तने कः प्रागवस्थातस्तस्य विशेषो यतः तदा विवेकदर्शनम् ! चितिरेव तदा तेन तत्क्षमाक्रियते इति चेत् ; न; तदनित्यस्खापत्त्या वोत्तरत्वात् । ततो न सतमिदम्-"योगानुष्ठानादशुद्धिक्षये झानदीतिराविवेकख्याते"
१ "पुतानि पञ्चवितितस्यामि म्यकाम्यक्तसंझानि"-सांख्य० माठर० का०९) २"म मन्तरेणापिठातारं भवति वस्तुजासम् । तथा इहलोके लग्नलवनसमधेरवैयुको रथः सारथिनाऽधिटितः प्रवर्तते ।"-सांख्यका माठर०१७। ३ लिस्वमिति सम्बन्धः । ४ वैफल्या प्रवर्सनम् । ५ पुरुषः । ६ प्रवतमानस्य सामय मेव स्थविग्निवर्तकेन प्रतिपद्यत इति आ०, ब०, ५०1७ कवरुषम् ।चति कंप-आ, य०, प०। ९ "योगामुयनात"-योगसू०।