________________
५
१२८
न्यायविनिश्चयविवरणे
२१०१]
इति चेत् ? न; दत्तोत्तरस्यात्’-‘भ्रान्तेः पुरुपधर्मत्वात्' इति । ततो युक्तम्- 'अस्त्यात्मा उपलब्धेः इत्यादि । न चैवं क्षणक्षये तथावभासनस्यापि हेतुत्वं साध्यवत् तस्यापि असिद्धेः । आत्मोपलब्धिरपि असिद्धैयानात्मवादिनं प्रति इति चेत्; न; सोऽहमिति बुद्धेस्तेनाप्यभ्युपगमात्, अन्यथा आत्मारोपातत्प्रति भावादनुपायसिद्धा मुक्तिरिति व्यर्थ एव तदर्थः प्रयासः स्यात् । तद्बुद्धिरेव चात्मोपलब्धिः, भासिनः संवेदनान्ययस्यैवात्मत्वात् । न चैवं क्षणक्षयावभासनमा बोधिमार्गावतारात् कस्यचिदपि विपश्चितो निश्चयकुटीर कोटर पढौ कितमस्ति यस्य लिङ्गत्वमात्मोपलब्धिवत् प्रतिपद्येमहि । ततो युक्तम्- 'प्रकृत' इत्यादि ।
अत्र प्रकृतस्यैव, अभाव एवं अनुपपन्नमेवेति चावधारयितव्यं सावधारणत्वात् चाक्यानाम् । तत्र प्रथमेनावधारणेन विरुद्धस्य व्युदासः, नासौं मनुतस्यैवाभावेऽनुपपन्नः, अपि तु तद्विपरीतस्यैव । १० द्वितोयेनासिद्धयै । नायमपि प्रकृताभाव एवानुपपन्नः, तद्भावेपि तथात्वात् । न तर्हि धूम - प्रयत्नानन्तरीयकत्वादिरपि हेतुः साध्यस्य मुर्मुरदहन-वनकुसुमानित्यत्वादेर्भावे ऽपि तस्याभावादिति चेत्; न; तस्यासाध्यत्वात् । साध्यं हि शक्यत्वादिविशेषणं पर्वताग्न्यादिकमेव तत्रैवाभिप्रेतत्वादभावात् न 'मुर्मुराम्यादौ विपर्ययात्, अतस्तत्र साध्याभावादेव तस्याभावः । कथं तहिं महानसाम्न्यादावपि तस्य भावः सत्याभिप्रेतत्वाद्यभावेनासाध्यत्वात् । भावे वा कथन्न व्यभिचारः तत्सदृशस्यैव तत्र १५ भावादिति चेत्; न; सर्वत्र एवमेत्र व्यभिचारात् अन्यथा तदप्रतिपतेः । न हि 'प्रयत्नानन्तरीयको ध्वनिः अनित्यत्वात्' इत्यत्रापि ध्वनिगतस्यैव अनित्यत्वस्य विद्युदादौ माबाद् व्यभिचारः अपि तु तत्सदृशस्यैव, सामान्यस्यैकस्य प्रतिक्षेपादिति चेत्; न; अन्तर्व्याप्तिनिर्णयाभावादेव तदुपपत्तेः, न साध्याभावे तनुख्यभावात् । कुत एतदिति चेत् सति तन्निर्णये "तथापि गमकत्यप्रतीतेः । प्रतीयते हि धूमादिविशेषस्य तन्निर्णये पावकादिविशेषं प्रति गमकत्वम्, ततुल्यस्य चान्यत्राम्यादिमात्रे भावः । तद्विशेष२० वैकल्ये कथं तस्य ततुल्यत्वमिति चेत् धूमादित्यमात्रेण न तद्विशेषेणापि, अन्यथैकत्वमेव स्यात् सर्वाकारसाम्यादन्यस्य "तस्याभावात् । कथमेवं प्रयत्नानन्तरीयकत्वमपि शब्दस्यानित्यत्य विशेषात् नावगम्यत इति चेत् क एवमाह - 'नावगम्यते ' इति तद्विशेषावसाये तदप्रतिशेषात् तदभाव एव व्यभिचारावकल्पनात् किमनित्यत्वात् प्रयत्नानन्तरीयकः शब्दो घटवत्, आहोस्वित् अन्यथा वनकुसुमादिवदिति । तन्न साध्याभाये तत्सदृशस्याभावेऽपि व्यभिचारः तस्याभावात् । ततो युक्तं २५ प्रकृताभाव एवेति ।
?
५२
१ न्यायवि० श्लो० १०४ । २ तदर्थ द्या०, व, प० । ३ तबुद्धेरेव आ०, ब०, प० । ४ वा कुटी कुटीरः । कुशे सुण्ड में इति सुभेा हवायें विधानात् । ता० टि० । ५ विरुद्धा । ६ "म्युदासः" - ता० दि० । ७ अनुपलात् । १०८यादिदि
ब०, प० । " महानसाम्य दौ धूमादिभ वे" - ता० द० । १० व्यभिचारोपपत्तेः । ११ " साध्याभावे तत्तुल्यभावप्रकारेया" - ता० टि० । १२ एकत्वस्य ।