SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ ३४ ] ३ प्रवचनप्रस्तावः ३२५ १० क्षणिकत्वसाधन पपन्नम् । कथञ्चित् तत्साधनेन विरुद्धत्वादनैकान्तिकत्वाम् । व्यभिचारि होदवनुमानं भावनादिना तस्यात्मगुणविशेष स्वाक्षणिकत्वेऽप्यस्मदा दिप्रत्यक्ष सि विभुद्रव्यविशेषगुणत्वात् । न चायमणि क्षणिक एवं कालान्तरे तदभावेन तत्फलस्यानुदयप्रसङ्गात् । न चैवम् । भावनाधमम भवान्तरेऽपि फलदायित्वेन परस्यापि प्रसिद्धेः । नापि तत्र हेतु विशेषणम् 'अस्मदादिप्रत्यक्षत्वम्' असिद्धम् मानसेन प्रत्यक्षेणास्मदादि ५ भिरपि तस्य प्रत्यक्षीकरणात् । कथगन्यथा 'यावान् कश्चिद् गुणः स सर्वोऽपि गुण्यातिः' इति साकल्येन व्याप्तिप्रतीतिः ? यतः द्रव्याधिता बुद्धधाक्यो गुणत्वात् रूपाविवत्" [ ] इत्यनुमानमुदयचदव बुद्धत यत आत्मसिद्धिः । यदि पुनरेवं विशेषणम् -'अस्मदादिव । ह्मेन्द्रियप्रत्यक्षत्वे सति' इति न चैवं व्यभिचारो भावनादौ तदभावादिति न तर्हि सुखादिवदिति निदर्शनमुपपन्नं साधनवैकल्यात् तदपि i तद्विशेषणकस्य त्रिभुद्रव्यविशेषगुणत्वस्त्र तत्राभावात् । कुतो वा श्रोत्रस्य वाह्येन्द्रियत्वं यतस्तद्विषयस्य शब्दस्य बाह्येन्द्रियप्रत्यक्षस्त्रमकल्येत ? अनन्तःशरीरवृत्तेरिति चेत्; न कर्णशष्कुल्यवगुण्ठितत्वेन तदन्तर्वर्तिन एवाकाशस्य श्रोत्रत्वोपगमात् । आत्मना तस्यासंयोगादिति च ेत् न वहि नयनादेवह्मेद्रियत्वं तत्र तरसंयोगभावात्, अन्यथा आत्मनोऽसर्वमूर्तेरपि नयनादिभिरनभिसम्बन्धात्, तत्सम्बन्धलसणातान्त व्यि भवतु तर्हि मनोऽधिष्ठितत्वादेव नयनादेखि श्रोत्रस्यापि बाह्येन्द्रियत्वमिति च ेत् तद नधिष्ठाने को दोषो यतस्तत्परिकल्पनम् ? युगपद्ज्ञानोत्पत्तिरेव रूपादीनां युगपदपि सन्नि धानसम्भवादिति च ेत्; न; तदुत्पत्तिक्रमनियमस्या दृष्टवशादपि शक्यकल्पनत्वात् सत्यपि मनसि तस्यावश्यापेक्षणीयत्वात् अन्यथा सर्वकार्येषु तस्य साधारण हेतुत्वानुपपत्तेः । न चैवं मनस इव नवनादेरपि वैयर्थ्यम् तस्य गोलकादिरूपस्य दृष्टत्वेनाशक्य प्रतिषेधत्वात् । शक्तिरूपस्य शक्य एव प्रतिषेधः तप्रसवाभिमतस्य रूपादिज्ञानभेदस्यादृष्टभेदादेवोपपत्तेरिति त् यद्येवं प्रतिपचसे न किञ्चिदनिष्टं तद्भेदस्यैव क्षयोपशमविशेषापरनामधेयस्य साक्षानयनादित्वेनास्माभिरभिधानात् गोलकादेस्तदधिष्ठानतया गवाक्ष स्थानीयस्यैवोपचारादेव रूपादिज्ञानहेतुत्वमरिकल्पनात् । ततः श्रोत्रस्य ब्राह्मेन्द्रियत्वानुपपत्तेः अस्मदादिप्रत्यक्षत्वमेवावशिष्यत इति तदवस्थो व्यभिचारः तद्विशेषणस्य हेतोर्भावनादी साध्य- २५ विपर्ययेऽपि भवात् । १४ असिद्धस्त्रायं हेतुः विभुद्रव्यविशेषगुणत्वादिति, आकाशे तस्य तत्कार्यं तथा समवायाद्धि तद्गुणत्वम्, न चासौ तस्यास्ति अनुपरमप्रसङ्गात् । निरूपितं तत्"कारणस्वाक्षये" "इत्यादी । एतेन सुखादेरप्यात्मकार्यत्वेन तद्विशेषगुणत्वं प्रतिषिद्धं बोद्धव्यम् । ततो नातः क्षणिकत्वप्रतिपत्तिः शब्दस्य असिद्धत्वात् निदर्शनस्य साधनवैकल्याच्च । तन्न योगमतेऽपि सम्भवः शब्दस्य । स्त्रमते तु तत्सम्भवं दर्शयन्नाह - ३० शब्दभागाः स्वहेतुभ्यः समानोन्नयहेतवः || ४८ || इति । श्रोत्रग्रहणयोग्याः परिणामाः शब्दाः त एवं प्रतिदिशमनेकरूपतया विभज्यमानत्वात् भागास्ते समानस्य सदृशस्य प्रतियोत्रमात्मप्रापणस्य उन्नयस्य हेतव इति । कुतः २० १ "खादयः कविदाश्रिता गुणत्वाद्रूपादिवत्" -प्रश० ब्यो० पृ० ४०६ । २ सर्व मद्र संयोगवं व्याश्विम् । ३ भ्रष्टस्य । ४ धष्टविशेषस्मैच | ५ न्यायवि० तो ० १११०६ । पृ० ४१० |
SR No.090313
Book TitleNyayavinishchay Vivaranam Part 2
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages521
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy