________________
३२४ न्यायविनिश्चयविवरणे
[ ४७-gम रूपं यदपि सप्तस्याः स्ववेदनमभीप्सितम्।
न तास निविकरणात शब्दकारणकार्यता ॥१८०१॥ तन शब्दस्यावस्तुसत्त्वे विकल्पसम्भव' यतस्तरकल्पनमित्यपुक्तमिदम्-"विकल्पयोनयः शम्याः" [
] इति । तन्न सौगतमते शब्दस्य सम्भवः, वर्ण५ स्यैवानस्थितौ तत्क्रमात्मनः पदादेरप्यव्यवस्थितेः । एतदेवाह
क्रमेणोचार्यमाणेषु ध्वनिभागेषु केषुचित् ॥४७॥
न वर्णपदवाक्याख्या भविकारेष्वसम्भवात् । इति । न हि सूक्ष्मसमयावसाथितयोपजायमानेषु केषुचिनादरूपेश्ववयवेषु वर्णादिव्यपदेशाः सम्भवन्ति; तेषामेव निरन्वयविनश्वरतया विकार'विकलानां हेतुफल भावानपिनयतया १० व्योमारविन्दमकरन्दप्रख्यानामप्रख्याभूमित्वेन तत्र तत्त्वतः कल्पनया च वर्णादिश्यवस्थापनानुपपत्तेः ।
एते तदपि प्रत्युक्तं यदुक्तं केनचित्'-"क्षणिकः शक्यः अस्मादिप्रत्यक्षत्वे सति विभु'द्रव्यविशेषगुणश्वात् सुखादिवत् ।" [
] इति; तथा हि वाग्दस्याप्रतिपत्तायाश्रयासिद्धिः लिङगस्य । प्रतिपत्तो तत्र तस्य कारणत्वं वक्तव्यम् "अर्थवत् प्रमाणम्' १५ [ न्यायभा० ११११.] इत्यत्र कारण [त्व ] स्यैव विषयत्वव्याख्यानात् । तस्य च. न
सहजन्मनस्तत्कारणत्वं तस्य तत्प्रतिपत्त्या युगपनिष्पन्न याऽनपेक्षणात् । न प्राधिगतजन्मनोऽपि तत्पत्तिसमयमप्राप्य निवृत्तस्य; 'अनधिगतजन्मनोऽपि तस्य तद्धेतुस्वप्रसङ्गात् । न हि किञ्चिदत्र निबन्धनं यदुत्पश्चाभूतमेव कारणं नानुत्पद्याभूतमिति नीरूपत्वस्योभयत्राप्य
विशेषात् । ततस्तत्समयप्राप्तस्यैव सस्य तत्कारणत्वम् । तथा च न क्षणिकत्वं प्रागिध २० पश्चादपि तस्य समयान्तरप्राप्तेरवश्यम्भावात्, अन्यथा प्रागपि तदभावोपनिपातात् । एतेन क्षणषट्कस्थायित्वं क्षणिकत्वमिति प्रत्युक्तम् । यत:
क्षणात् क्षणान्तरं गच्छन्नित्यो यद्युक्तमार्गतः।
क्षणषट्क क्रमस्थायी सुतरां निरयता अमेत् ॥१८७२।। कथमेवं चलत्वं कस्यचिच्छब्दस्य यदि तस्यापि समयान्तरप्राप्तिरावश्यकात्त२५ (वश्यिका त) दभाव एव तदुपपत्तेरिति चेत् न; तत्प्राप्तावनुपलभ्यत्वेनापि तदुपपत्तेः ।
न चोपलभ्येतरयोरेकत्वानुपपत्तिः, युगपदिव क्रमेणापि तदविरोधात् । अस्ति च युगपत्तयोरेकत्वम्, उपलभ्यस्यैव शब्दस्य क्षणक्षयात्ममाऽनुपलभ्यत्वात् । तेनाप्युपलभ्यत्वे प्रकृतस्यानमानस्य वैफल्यात् । विप्रतिपत्तिनिवर्तनार्थत्वान्नेति चेत्: कुतस्तस्य तदर्थत्वम् ? निश्चय
रूपत्वादिति चेत् न; प्रत्यक्षस्यापि तद्रूपस्यैव भवता प्रसिद्धः । तथापि तद्विषये विप्रति३० पत्तावनुमानविषयेऽपि स्यादिति पुनस्तन्निवर्तनार्थ प्रमाणमन्यदन्वेषणीयम्, तत्राप्येवमन
वस्थितेनं कदाचिदपि तनिवृत्तिर्भवेत् । ततोऽनुपलभ्यतद्रूपविज्ञानार्थत्वमेव तस्योपपत्रमिति सिद्धमुपलभ्येतरस्वभावयोरेकत्वं युगपत् । एवं कमेणापि श्रावणस्य तत्स्वभावपरिहारेण शब्दपरिणामिनो भावस्य पुनरवस्थितिसम्भवात् । सन्न प्रकृतादनुमानादेकान्तत: शब्द
१-विकल्पानाम पा । २ वैशेषिया । ३ विभुवम्ममाकाशम् । ४ अनुत्पत्रस्यापि । ५ शस्य मतिपतिकारमत्वम् । ६ समयान्तरप्रायभावे एवं चखस्योपपत।। ७ पालोपते। ८ शल्प लव-पा०।