________________
३।३३-३५] ३ प्रषचनप्रस्तावः
३०३ दृश्यते हि इदानीन्तनानामगि नेपथ्यादिव्यवहाराणां बहुजनपरिगृहीतानामपि निर्मूलप्रलयः किं पुनस्तथा तदागमस्पादिकालीनस्य न भवेत् । न च धम्, ततो यत्सिद्धं तदाह
सिद्ध श्रुतेन्द्रियातीतं त्रिकालविषय स्फुटम् ।।३३।। इति । 'शास्त्रज्ञानम्' इत्यनुवृत्तम् । शास्त्रस्यायुर्वेदादेः ग्रन्थतोऽर्थतश्च यज्ज्ञानम् उच्छेदगतस्य पुनःप्रवृत्तिनिमित्त तत् सिद्धं क्वचित् पुरुषे निश्चितम्, अन्यथा तत्प्रलयगमनाभावा- ५ नुपपत्तेः । तच्च श्रुतातीतम् उपदेशानपेक्ष त्वात् अन्यथा भवेत् इत्यादिदोषात् । इन्द्रियातीतं च तदधीनत्वे तज्ज्ञानत्वानुपपत्तेः। अत एव त्रिकालविषयम् इन्द्रियद्वारतयेव तस्य कालनियमसम्भवात् । आवरणपरिक्षयाच्च स्फुदमिति सष्टमिति । तहि तथाविधस्य तज्ज्ञानस्य सुगतादिष्वेव भावात् त एव तद्वेदादेः प्रवर्तका' इति चेत्। अत्राह
तथा न क्षणिकादीनां सर्वथाप्तगुणात्ययात् । इति । क्षण इति क्षणभङ्गवाद उच्यते वियिणि विषयोपचारात्, तद्वत्त्वेन क्षनिकः 'सुगतः आविशब्दादीश्वरादयस्तेषां सया तेनोक्तप्रकारेण न शास्त्रज्ञानम् । कस्मात् ? आप्तस्य यो गुणः अज्ञानरागादिदोषाभावलक्षण: "आप्तिं बोषक्षयं विदुः" [ ] इति वचनात्, स्थापया वास् । म मार क्षणभङ्गादो प्रमाणपथातिवतिनि तेषां तदत्ययो न नीलादो तस्य तदनतिवतिन एव तैरुपदेशादिति चेत्न; तस्यापि क्षणभङ्गाद्य- १५ व्यतिरेकेण तदतिवतित्वाविशेषात् । अत एवोक्तं 'सर्वया' इति । ततो न तेषां सत्प्रवर्तकत्वं भगवत एव तदुपपत्तेः । उपसंहरनाह
तद्विरम्य विरम्यैतद् युक्तं शास्त्रप्रवर्तनम् ।।३४।। इति । तत्तस्मादुक्तरूपात् ज्ञानात् एतत् प्रतीयमानं शास्त्रस्यायुर्वेदादेः प्रवर्तमं युक्तमुपपन्नम् । कथम् ? विरम्य विरम्य बीप्सया अन्तराऽन्तरा विच्छेदं गत्वेति दर्शयति । २० प्रसिद्धश्च परस्यापि तथा तद्विच्छेदः, विच्छिन्नस्य पुनः कुतश्चित् तदर्थदर्शनवतः प्रवर्तनं व। 'वामदेवेन दृष्टं साम कठेन प्रोक्तम् इत्यादिव्यवहारात्, स्वयं प्रतिपत्रस्य प्रथमोक्तस्य च दृष्टत्वप्रोक्तत्वोपपत्तेः । 'तत्तेस्मैव (तत्तेऽस्त्येव) तदर्थदर्शी पुरुषः तदभावे शास्त्रस्यैव प्रलयप्रसङगात् ।
तदेवं तस्य शास्त्र प्रत्युपयोगमभिधाय तत्र प्रवृत्तेपर्यवत्वं प्रत्यभिधित्सुराह
__. तारशोभावविज्ञाने शास्त्रे 'सिरनर्थिका । इति ।
तादृशोऽतीन्द्रियदर्शिनी वीतदोषस्य च पुरुषस्य प्रणेतुः अभावविशाने शास्त्र आयुर्वेदादौ या वेदधादिनां प्रवृत्तिः सा “अनर्थका निष्प्रयोजना भवेदिति शेषः । नैतदस्ति, शास्त्रात्त दर्थप्रतिपलेस्तत्प्रयोजनत्वादिति चेत् : न; शास्त्र स्याबोधकत्वेन ततस्तत्प्रतिपत्तेरनुपपत्तेः, अन्यथा यतः कुतश्चित् तत्प्रसङ्गेन शास्त्रस्यैव वैयपित्तः। भवतु बोधकादेव १०
१ 'भवेदग्धपरम्परा' इत्यादिवोधात् । २ -कारिति भा०,०,०। ३ स्कुरितः ताः। ४ "माप्तं बोषजयाविदुः"- सांख्यका० मार. पु. १५ । यश० उ....." मामस्व......" ५ साधुक्यठेन भा०, ५०, १०। ६ ऐतरेयोपनिषषि (२५) प्रोक्तं यत् वामदेवो गर्भ वसोय सर्वमहं वेद इत्युवाच।७ तसे स्मैव सा 15-जयका ता । ९नखेत-ता।