________________
३०४ न्यायविनिश्चयषिधरणे
[२३५-३६ ततः प्रतिपत्तिरिति चेत्, न; स्वतो बोधकत्वस्य प्रत्याख्यानात् । परतश्च त्; कस्तहि स परः अन्यत्रातीन्द्रियज्ञानादिसम्पन्नात् पुरुषोत्तमात्, तत्सम्प्रदायादेव तस्य यथार्थप्रतीतिनिबन्धनत्वोपपत्तेः । जमिन्यादिसम्प्रदायादेव तस्य सन्नि बन्धनत्वमिति चेत्; न तत्रान्धपरम्परादोषस्य भाषितत्वात् । ततः शास्त्रस्य तदर्थज्ञान प्रति साफल्यमभ्युपगच्द्र ता तदर्थोपदेशकारी निर्दोषोऽनक्षार्थसाक्षात्कारी च वक्तव्यः, अन्यथा ततोऽयथार्यस्य तस्य ज्ञानस्या पत्त्या प्रवृत्ति बैफल्यापत्तेः । एवमपि कि शास्त्रेण पुरुषादेव तादृशात् हेयोपादेयतत्त्वपरिज्ञानभावादिति चेत् नः ततोऽपि शास्त्र मुखेनैव तदुपपत्तेः, तबुद्धचैव विनेयानां तदसम्भवात् । भवति स वक्तव्यो यदि कुतश्चित्तादृशस्य पुरुषस्य निश्चयो भवेत्, न चायमस्ति, तत्र बाधकवत् साधकस्याप्यसम्भवेन संशयस्यैवोपपत्तेरिति चेत् अत्राह
सन्देहेऽपि च सन्देहस्ततस्तत्त्वं निरूप्यते ।।३५॥ इति । सम्बेहेऽपि च तादृशाः पुरुषस्य सम्बहः शास्त्रे'ऽपि किमिदं तेन पौरुषेपमल नेति, किमस्य तद्गुणतः प्रामाण्यमुत स्वत इति, किमिदमेव धर्म प्रमाणमुत सोऽपीति च संशयः प्राप्नुयात् । न चायं परस्य पथ्यः । सति संशये "यद्वा कतुं रभावन" [मो० दलो० चोदना.
श्लो० ६३] इत्यादेः "स्वतः सर्वप्रमाणानाम्" [ मी० श्लो० चोदना० श्लो० ४७] १५ इत्यादेः "धर्मे बोवनय प्रमाणम्"[ ] 'इत्यवधारणस्य च बिलोपसम्पातात् । ततः तस्मादुक्तन्यायात् तस्वं तस्य तादृशस्य भावः निरूप्यते विधार्यते, तदपरीक्षायामुक्तदोषामतिवृत्तः ।
__ तदेवं वेदाऽवयवत्वेनायुर्वेदाः नित्यत्वे दोषमभिधाय साम्प्रतं शब्दमात्रस्य नित्यत्वे तं दर्शयन्नाह
स्वतन्त्रत्वे तु शब्दानां प्रयासोऽनर्थको भवेत् । इति । । २०
स्वतन्त्रत्वमन्यानपेक्षत्वमनेन नित्यत्वं दर्शयति सत्येव तस्मिन् तदुपपत्तेः तस्मिन् सति । केषाम् ? शारदामा लौकिकानामन्येषां च प्रयासः ताल्वादिपरिस्पन्दरूपः । प्रयत्नोऽनर्थको विफलो भवेत् । तु शब्दादवधारणं प्रतिपत्तव्यम् । नानर्थकस्तेषां तेन परतेरिति चेत्। न ; प्रयासदेश एव तत्प्रसङ्गात्, प्रदीपाद्यालोकदेश एव घटाभिव्यक्ते
रप्युपलम्भात् । तथा च न परेण शब्दस्य श्रवणम् अधोत्रप्राप्तस्य तदसम्भवास् । अथ २५ प्रयासाद् व्यजका वायवः श्रोतुः श्रोत्रप्रदेश यावदभिसर्पन्तस्तत्रापि तदभिव्यक्ति कुर्वन्ति
प्रयासस्य "तु तत्कारित्वोपकल्लनं तवारकमेव न साक्षात् । न चैवं सर्वत्र तदभिव्यक्तिः; अञ्जकानां सर्वत्राभावादिति । तन्न सत्यम्, एवमभिव्यक्ताऽन भिव्यक्तरूपतया तत्र' भेदापत्तेः । नायं दोषः क्वचिदभिव्यक्तरेव अन्यत्रानभिव्यक्तित्वेन तल्लक्षणस्य रूपान्त
रस्या भावादिति चेत्, कयमेवमन्यत्रानभिव्यक्तिरेत क्वचिदभिव्यक्तिरपि न भवेत्, तथा १ च व्यवस्थितमिदं भवेत्-'प्रयासो निरर्थको भवेत्' इति, अनभिव्यक्तिवत् तद्रूपायामभिव्य
क्तावपि प्रयासस्यानुपयोगात् । कथं पुनरनभिव्यक्तिः अभिव्यक्तिः, अभावस्य भावरूपत्वानुपपत्तेरिति चेत् ; अभिव्यक्तिरपि अनभिव्यक्तिर्न भवेत् भावस्यापि अभावरूपत्वायोमात् । देशभेदापेक्षया तस्य ताद्रूप्यस्येतरत्रापि तुल्यत्वात् । ततो निरवयनस्य क्वचिदभिव्यक्ती सर्वत्राभिव्यक्तिरेवेति नष्टो दुरादश्रयणव्यवहारो दिक्पारवतिभिरपि ध्यापिनि तत्र'
ज्ञानस्योपपत्या पा०, वर, ५०। २ शानं कि-मा०, ०प० । ३ चोदनव प्रमाणको त्येस धर्मअवधारितम् -मोपलो चोदना. रलो. 18 तूत्तरकारिवोपकमपनं साधकमेव मास, ब०, प०१५ शब्द । ६-स्थमा-मा०, ५०, प०1७शब्द।