________________
२०६ न्यायषिनिश्चयक्यिरणे
[३३३६ तस्मादिन्द्रियगोचरातिपातिव शक्त्या तादृशीमेव शाषितं धोत्रेन्द्रियस्यादधाना ध्वनयः शशब्दाभिव्यक्तेहेतब इत्युपपन्नमुत्पश्यामः । तदुक्तम्
"न च पर्यनुयोमोऽत्र 'केनाकारेण संस्कृतः (तिः) । उत्पत्तावपि तुल्यत्वात् शक्तिस्तत्राप्यतीमिया ॥ 'नित्यं कार्यानुमेया छ शक्तिः किमनुयुज्यते । सद्भावाभावमात्र हि प्रमाणं तत्र गम्यते ।। 'अतोप्तीत्रिप एवंसे वाक्या शक्तिमतोम्नियाम्। इन्द्रियस्यादधानाः स्युः शम्दाभिव्यक्तिहेसवः ॥"
[मी० श्लोक वान्दनि० श्लो० ४३-४५ ] इलि चेत्, उच्यते-तस्याल्पत्वमहत्त्वादिभिविशेषरुपश्लिष्टस्य, अनुपश्लिष्टस्य वा "तेऽभिव्यन्जकाः कल्प्यन्ताम् ? न तायदनुपश्लिष्टस्य; अप्रतीतेः । न हि तादृशः क्वचिद् व्यक्तोऽव्यक्तो वा शब्द: प्रतीतिपथमुपसर्पति यत्राल्पत्वादीनामन्यतमस्यापि विशेषस्यानुपश्लेषः, सर्वदा तदुपश्लेषिण एवं तस्य प्रतीतेः । भवन्तु तदुपश्लेषिण एव तस्य ते व्यञ्जका इति चेत् ; 'अत्रापि
शब्दस्यैव स्वभावश्चेदल्पत्वादिस्तदा कथम् ।
द्भः परमाणे उकन्त्रप्रकल्पनम् ।।१७४९|| प्रत्यभिज्ञानशक्तेश्चेत् घटेष्वपि न तत्कथम् । घटो घटोऽयमित्येवं व्यक्तं तत्रापि तदुयोः ॥१७५०।। व्यक्तिरेव कुलालादेस्तेषामपि तथेत्यतः । कारकव्यवहारोऽयं क्वापि न स्थितिमाप्नुयात् ॥१७५१।। वलक्षण्याद्विशेषाणां भेदस्यवोपपत्तितः । 'जात्येकत्वनिमित्तं चेत् तत्र प्रत्यवमर्शनम् ॥१७५२।। अवर्णेष्वपि संवेयं प्रक्रिमा परिकल्प्यताम् ।
तत्राप्यल्पादिरूपेण व्यक्तिभेदव्यवस्थितः ॥१७५३।। अथासो शब्दधर्मो न भवति ध्वनिधर्मत्वात् । शब्द एव तद्धर्मा तथाप्रतीतरिति चेत्, न; अतमिणि शब्दत्वेऽपि तथाप्रतिपत्तिभावेन व्यभिचारात्, व्यक्तिगतस्यैव अल्पत्वादेस्तेनानुविधानात् । तत्र तत्प्रतिपत्तिविभ्रमादिति चेत्, न शन्देऽपि तदविशेषात्, ध्वनिगतस्यैव तेनापि तस्यानुविधानात् । ततः शब्द "एबाल्पत्वादिः तद्रूपतया विज्ञानादिति
न साधुसाधनं शब्दत्वेनानेकान्तात् । मुखेन च; दृश्यते हि मुखेऽपि व्यञ्जकाल्पत्वादिना ३० तद्रूपविज्ञानमतत्स्वभावेऽपि । तदुक्तम्
"अथ ताप्यविज्ञानं हेतुरित्यभिधीयते । तपाऽपि व्यभिचारित्वं शम्बत्वेऽपि हि तन्मतिः ।। व्यक्त्यल्पस्वमहत्त्वे व तयथाऽनुविधीयते ।
तवानुविधाताऽयं वन्यल्पस्वमहत्वयोः॥ १बागो-ता। २कार्यकारयसंस्मृतेः ता०। ३ नित्या प्रा०प० प०।४सतो मा०, ब०, प० ।५ वमयः । ६ वाह-वा०। ७ भवएस्वाविभेदे सति सकारादिप एकत्वकपमं कथम् । पटवादिजाति ।हमपस्वादिः।१०एवोपाधिमा ।