SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ ३३६] ३ प्रवचनप्रस्तावः 'व्यंग्यानां चैतवस्तोति मुखे नेकान्तिकं ततः । दपंणेऽरुपमहत्त्वं च 'वयेते न तु सम्मुखे ॥" [मी० श्लो० शब्दनि० श्लो० २१३-१६ ] इति । तदयमत्यन्तपरामर्श पराइमुखस्यबोल्लासः; ध्वनिधर्मवेऽल्पत्वादेस्तदेवाप्रतीतिप्रसङ्गात् । अप्रतीताश्च "न च पर्यनुयोगः" [ मी० श्लो. शब्दनि इलो० ४३ ] इत्यादिना ५ ध्वनयः प्रतिपादिताः। म चाप्रतीतो विभ्रमः, विभ्रमस्य प्रतीतिरूपत्वात् । प्रतिपाद्यत एव तेषामपि कश्चित् प्रतीति:-"ध्वनीनां श्रोत्रगम्यत्वं तस्मात् केचित् प्रचक्षते ।" [मी० श्लोक शब्दनि मलो० २२३ ] इति वचनादिति चेत् ; अतद्गम्यत्ववादिनां तहि कथं तत्प्रतीतिः यतः शब्दे तद्विभ्रमः ? न हि दर्पणाल्पत्वादेरप्रतीतो वदने तद्विभ्रम इति तविकलस्यवावर्णादेस्तदा तद्गम्यत्वं प्राप्नुयात् । न चवं सर्वदा तदुपश्लिष्टविभ्रमस्यैव तस्योपलम्भात्। १० अपि च, ध्वनीनो थोत्रगम्यत्वेऽपि यदि वाचकशक्तिः, व्यर्थ तव्यग्यस्य शब्दान्तरस्य परिकल्पनं तत्प्रयोजनस्य ध्वनिभ्य एवं निष्पसः । अवाचकरवे तद्धर्मस्य वृद्धि हासादेरपि वाचकत्वं न भवेत । तथा च वृद्धपादिव्यतिरेकेण शब्दस्याप्रतिवेदनात् । 'अवाचकं जगत्प्राप्तं ततः किं केन कथ्यताम् ॥१७५४।। न हि वृद्धयादिशुन्यस्य प्रत्यभिज्ञाऽपि वेदिका । वाचकत्वं यतस्तस्य कल्पयेम निराकुलम् ।।१७५५॥ वृद्धिह्रासादितादात्म्यं विभ्रतश्च तया गती। अवाचकत्वं वृद्धघादेरशक्यपरिकल्पनम् ॥१७५६।। अन्यथा सर्वकार्येऽपि सर्वभेदविजितम् । सन्मात्र प्रत्यभिज्ञेयमुपयोगीति कल्पनात् ।।१७५७।। स्वर्गादावपि तस्यैव कारणत्वव्यवस्थित्तेः । यजनादिक्रियाभेदे प्रवृत्तियथिका भवेत् ॥१७५८।। भेदात्मनस्ततो यत् सतोय करणं तथा । ह्रस्वाद्यात्मैव शब्दोऽपि वाचकत्वाय 'कल्पते ॥१७५९।। अन्यथा तस्य संस्कार पाणिनिप्रमुखाः कथम् । वाचक शब्दमुद्दिश्य प्रवृत्तं कुर्वते बुधाः ।।१७६०।। सत्यम्, ह्रस्वाद्यात्मन एव शब्दस्य वाचकत्वम्, तत्तु तदात्मत्वं ध्वनिधर्मस्यैव ह्रस्वादेरनुपातात् न तत्त्वतः, इति चेत्, कथमतात्त्विकेन तद्रूपेण वाचकत्वं वर्णस्य स्वरूपेणापि तथाविधनव तत्प्रसङगात् । एवं च अतात्त्विकस्य वर्णस्य नित्यत्वादिप्रसाधनम् । वन्ध्यास्तनन्धस्येव सौरूप्यगुणवर्णनम् ।।१७६१।। संवृत्या वाचकं शब्द कल्पयन्नपि याशिकः । कल्पयेत् कारकं तद्वदिति बौद्धमतं भवेत् ।।१७६२।। १ व्यंगाना-पा० । २ कालो मै-मा० । ३ दृश्यने पा० । १ सन्मुखम् मा । "पल्यानां चैतहस्तीति सोप्पकान्तिकंन सत् । वर्पयापरवमहरवे हिश्यतेऽनुपत्तन्मुखम् ॥ -मी० श्लो० । ५ोत्रगम्यस्थम् । ६ आश्वाचकं जगत्म्यापं श्रा० 1 ७ काप्यते भा।
SR No.090313
Book TitleNyayavinishchay Vivaranam Part 2
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages521
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy