________________
न्यायविनिश्चयविवराणे
[३३३६ नस्मातात्विक एवायं ह्रस्वादिः शगोचरः ।
मन्दविस्पन्दितं तस्य ध्वनिधर्मत्वकल्पनम् ।।१७६३।। ततो निराकृतमेतत्
"एवं ध्वनिगुणान् सर्वान् नित्यत्वेन व्यवस्थिताः । वर्णा अनुपसन्तः स्युरर्थभेदायबोधिनः ।। आनुपूर्वी च वर्णानां ह्रस्ववीर्घप्लुताश्च ये। कालस्य प्रविभागात्ते जायन्ते ध्वन्यपाधयः ।।"
मी. श्लो० शब्दनि० श्लो० ३०१-२] इति । यत्पुनस्ताप्यविज्ञानस्य हेतो: शब्दत्वेन व्यभिचारित्वमुपदशिलम् तदपमति१० विलसितम: व्यक्त्यविष्वाभावेन तत्रापि तत्त्वत एव वद्यादेविात । व्यक्तिव्यतिरेकिणश्च
शब्दत्वादेनित्यसर्वगतस्य च प्रत्याख्यानाद् दर्पणेत्यादिकमपि तादृशमेव । न हि दर्पणस्य अल्पस्वादिना मुखे तत्प्रतिपत्तिः, तत्प्रतिपत्तिसंक्रग एव तस्मोपलम्भात् । तस्य च दर्पणाधिष्ठानत्वेन मुखात्तदन्तरत्वात् । मुखमेव भ्रमात् तदधिष्ठानमुपलभ्यत इति चेत् ;न; तदानी मेवात दधिष्ठानस्यापि तस्योपलम्भात् । न चैतल्यायपम्
अन्योन्याभावरूपत्वात् विभ्रमेतररूपयोः । युगपत् सम्भवाभावादेकत्र ग्रामवस्तुनि ।।१७६४।। सदयविभ्रमज्ञानं विभ्रमं च न बाधते ।
विभ्रमध्वस्तये पुंसां प्रयासोऽनर्थको भवेत् ।।१७६५।। तन्न मुखस्य तदधिष्ठानत्वम्, दर्पपापरिणाम विशेषस्यैव तत्ता तिसंक्रमापरतामधेयस्य तत्वात । तन मखेनापि तस्य व्यभिचारित्वम औपाधिकस्याल्पत्वादेरतत्राप्यपनिवेदनात । ततः शब्द एव दीर्धादिः निर्शवतत्रत्ययविषयत्वात् घटादिवत् । अतस्तस्य ताल्वादिव्यापारादुसत्ति रेवोपपन्ना नाभिव्यक्तिः ।
कथं वा तद्व्यापारस्याभिव्यजकत्वे ततो नियमेन शब्दस्याभिव्यक्तिः प्रदीपादावेत्रमदर्शनात् ? युक्तः प्रदीपादौ सत्यपि घटादेस्तनियमाभावः तस्यानित्यत्वात् अविभुत्वाच्च, २५ न शब्दस्य विपर्ययादिति चेत्। न तस्याल्पत्वमहत्त्वादिना भेदवत्त्वेन तद्वत् अनित्यत्वाद्य
विशेषात । प्रत्यभिज्ञानात् 'तनित्यत्वादिप्रतिपत्तेः घटादावपि तुल्यत्वात् । वक्ष्यति च तत्"यदि चैमियो नित्यः' इत्यादिना । ततः शब्दवत् घटादेरपि चक्रचीवरादेरभिव्यक्तिरेवेति गतः प्रसिद्धोऽपि तत्र' हेतुफलव्यवहारः । व्यञ्जकान्तरस्य प्रदीपादेस्तत्र भावादुत्पत्तिरेत्र "ततस्तस्येति चेत् : तहि शब्दस्यापि प्रस्तुलप्रयासात् 'सेवास्तु श्रोत्रप्रणिधानतद्योग्यदेशादेशकान्तरस्य तत्रापि भावात् । तत्प्रणिधानादी तथाविधस्य व्यजकत्वस्याभावात्तदन्तरत्वं तत्र नास्तीति चेतः तर्हि प्रदीपादावपि तथाविधस्य तस्याभावात् तद्धेतोरभिव्यक्तिरेव प्राप्नुयादिति नित्य एव मोऽपि भवेत् । तन्न अभिव्यक्तिकरणात् प्रयासस्य शब्दे साफल्यम्, अभिव्यक्ते रुपलब्धिरूपाया: श्रोत्रादेरेव भावात् । आवरणविश्लेपकरणात तत्र तस्य साफल्यमिति चेतन चऋचीवगदिव्यापारेऽपि तत एव तत्कल्पनापत्तेः ।
१तावादिष्यापारस्य । २ शब्दनित्यवादि। ३ ग्याधिक खो-३० । ४ घटादी। ५. धीवरादेः । ६ उत्पत्तिरेषास्तु । ७ न कदापिट्या-श्रा।