________________
न्यायविनिश्चयः
सदनेकात्मकं सगावं न हिचानात्मना स्यचित । शरीरग्रहणं येन तद्गुणः परिकल्प्यते ।। ६०॥ गुणानां गुणसम्बन्धो गन्धादेः सङ्ख्यया ग्रहात् । तादात्म्यं केन यार्येत नोपचारप्रकल्पनम् ॥ ६॥ अत्राम्यत्रापि तुल्यात्वात् आधारस्यैकरूपतः। तत्रैकल्यं प्रसज्येत संख्यामात्रं यदीप्यते॥१२॥ नानात्मविभ्रमादेयं न पृथगुणिनी गुणाः । प्रसक्ता रूपभेदाच्चेत् भेदो नानात्यमुध्यते ॥ ६३ ।। पकता भावसाम्यान्चेत् उपचारस्तथा भवेत्। भेदेऽपि वस्तुरूपत्वात् भ चेदन्यत्र तत्समम् ॥ ६४ ॥ पतेन भिन्नविज्ञानग्रहणादिकथा गता॥६५॥ जीवच्छरीरधर्मोऽस्तु चैतम्यं व्यपदेशतः। यथाऽचैतन्यमरपत्रस्यपरःप्रतिपत्रवान् ।। ६५३॥ अप्रत्यक्षेऽपि देहेऽस्मिन् स्वतन्त्रमरभासनात् । प्रत्यक्ष तद्गुणो शान नेति सन्तः प्रचक्षते ॥ ६६३ ।।
पितानित्येषामदापरिकल्पना ॥ ६७ !! स्वातन्त्र्यदष्टेभूतानामहर्गुणभावतः।
तत्सारतरभूतानि कायापायेऽपि कानिचित् ॥ १८॥ ['तस्माउनेकरूपस्य (५.)इत्यादि 'स्थातन्यर(६८) इत्यन्त व्यायानएलोकाः]
कार्यकारणयोर्बुद्धिकाययोस्तनिशितः। कार्याभावगते स्ति संसार इति कश्चन ॥ ६॥ तस्यापि देहानुत्पत्तिप्रसङ्गोऽन्योन्यसंश्रयात् । उत्तरोत्तरदेहस्य पूर्वपूर्वधियो भयः 11 ७० ।। अप्त पर विरुद्धत्वादले प्रायस्तथा भवन् । तन्न कारणमित्येव कार्यसत्तानिवर्तकम् ।। ७१ ।। स्व निवृत्तौ तथा तक्षो गोपुराट्टाल कादिषु ।। ७२ ॥ युगपद्भिनरूपेण यहिरन्तश्च भासनात् । न तयोः परिणामोऽस्ति यथा गेहप्रदीपयोः ॥ ७२३ ॥ प्रमितेऽप्यप्रमेयत्याधिकृतेरधिकारिणि । निहाँसातिशयाभावामि सातिशय धियः ।। ७३३ ।। बलीयस्यबलीयस्त्वाद्विपरीते विपर्ययात् । काये तस्माते तस्य परिणामा मुखादयः ।। ७४३ ।। पत्तपत्र घटादीनां न तु आतुचिदीश्यते । तुल्यश्च गुणपक्षेण तत्तथा परिणामतः ।। ७५३ ।। अक्षादीनां विकारोऽयमात्मकर्मफलं भवेत् । अभ्यथानियमायोगात् प्रतीतेरपलापतः ॥ ७६३ ।। कल्पनायामसामर्थ्यात् ततस्तद्विरुते ऋते। पारम्पर्यण साक्षाच नास्ति विज्ञानवि किया ।। ७७२।। कारण नाक्षसङ्घातस्तत्प्रत्येक पिना भवात् । विकरूपानां विशेषांश तसहति विरोधतः॥ ७८१ ॥