________________
न्यायविनिश्चयविषरणे
तदर्थदर्शनाभायात् मिथ्यार्थप्रतिभासिषु । झानाकार समिनिसे! वागर्थदृष्टिभागेषु गृहीतग्राहपोष्यपि। सत्याकारावबोधेषु सर्तमपरे विदुः ॥ ४१॥ न भेदेषु न सामान्ये केवले न च तद्वति । फलामावादशक्तश्च समयः सम्प्रवर्तते ॥ ४२ ॥ स एवायं समयोति प्रन्ययस्तन्निबन्धनः। वितथोऽक्तिधधापितत्रैकत्वनियन्धनः ॥४३॥ तथा सत्प्रतिषेधेऽपि पैलनण्यादिशश्वत् ॥ ४३३ ।। तत्समानासमानेषु तत्प्रवृत्तिनिवृत्तये। संक्षेपेण क्वचित्कश्चिच्छब्दः सङ्कतमश्नुते ॥ ४५३ ।। तथाऽनेकोऽपि सर्मनानात्यप्रतिपादने । एकत्र बभेदार्मा सम्मवान्चकादिवत् ॥४॥ समान केनचित्किञ्चिदपरकत्र तथाधिधम् । मेदविद् धर्मिणः कृत्या समानाकारकल्पना ॥ ४१६ ।। सदन्यत्र सभानात्मा स एवेति तथाषिधे । व्यवच्छेदस्वभावेषु विशेषणषिशेष्यधीः ॥ ४७६ ॥ तत्ततिमिसकः शस्तथान्यत्रापि योज्यताम् । ततः सत्तेति साम्ते सम्तो भाषाः स्वलक्षणाः । ४८३ ॥ ['सइशदार्थ (१९) इत्यादि सतः ससेति' (४८) इत्यन्तं व्याख्यानश्लोकाः] नानैकवचनाः शब्दार तथा सङ्कतिता यतः ।। ४२॥ प्रत्यभिशा द्विधा काचित्सादृश्यविनिवन्धना। प्रमागपूर्चिका नान्या दृष्टिमान्धादिदोषतः ।। ५० ॥ अस्ति प्रधानमित्यत्र लक्षणासम्भवत्यतः ॥ ५०३ ॥ सत्रान्यत्रापि यासिर्द्ध यहिना यद्विहन्यते । तत्र सद्गमकं तेन साध्यधर्मी च साधनम् ॥ ५१३ ।। अप्रत्यक्षः सुषुप्तादौ तुझुःप्रत्यक्षलक्षणः। जीवतीति यतः सोऽयं मीर बात्योपयोगवान् ।। ५२।। कर्मणामपि कर्ताऽयं तत्फलस्यापि वेदकः। संसरे परिणामासो मुध्यते चा ततः पुनः ।। ५३३।। आष्मादिव्यतिरेकेण कोऽपरोऽध्यक्षतां यजेत् । नानायं कमशो वृत्तेन चेत्राभिधास्यते ॥ ५४ ।। भूतानामेव केषाञ्चित परिणामविशेषतः। फायश्चित्कारणं सोऽपि कथं संसारमुक्तिभाक् ॥ ५५॥ शक्तिभेदे तथा सिद्धिः संज्ञा केन निवार्यते ।। ५६ ॥ यथा भूताधिशेषेऽपि प्रशादिगुणसंस्थितिः।। तथा भूताविशेषेऽपि भवेद्भूतादिसंस्थितिः॥ ५७ ।। तस्मादनेकरूपस्य कश्चिद् अहणे पुनः ।। तदूपं भेवमारोप्य गुण इत्यपि युज्यते ।। ५८ ।। यदि स्वभावागायोऽयं भिन्नो भाषः कर्थ भधेस् । अनवस्थानतोऽभेदे सकल ग्रहणं भधेत् ।। ५९ ।।