SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ म्याय विनिश्चयः सरशारमनि सम्बन्धमझे भूयस्तथाविधे। प्रत्यभिज्ञादिना सिद्धयेत् प्रायो लोकव्यष स्थतिः ॥ १९ ॥ तद्वतोऽनुपकारेऽपि भेदे कथमुपाधयः ॥ २० ॥ नोपयो न तद्वन्तो भिन्नाभिन्ना अपि स्वयम् । जात्यन्तरे तथाभूने सर्वथा दर्शनादपि ॥ २१॥ तद्वत्यचोदिते शक्तऽशकाः किं तदुपाधयः। योद्यन्ते शवलिङ्गाभ्यां समं तैस्तस्य लक्षणे ॥ २२ ॥ सम्यन्धो यत्र तत्सिरन्यनोऽप्रतिपमितः। अनुमानमलं किं तदेव देशादिभेदयत् ॥ २३ ॥ एतेन भेदिनां भेवसंसृत्ते प्रतिपत्रितः। तर्क कल्पयन् धार्यः समाना इति तद्ग्रहात् ॥ २४ ॥ अतखंसुफलापोहः सासाम्यं चेदपोद्विनाम् । सन्दर्यते तथा बुस्या न तथाऽप्रतिपतितः ॥ २५॥ यन्त्र निश्चीयते रूपं जातुचित्तस्य दर्शनम् । यथानिश्चयमं तस्य दर्शनं तवशास्किल ॥ २६ ॥ समानपरिणामवेदनेकत्र कथं शिः। न चेद् विशेषशकारो वा फथं तद्व्यपदेशभाक् ॥ २७ ॥ सासरशारमानः सन्सो नियतवृत्तयः । सत्रैकमन्तरेणापि सकेताच्छन्दवृत्तयः ॥ २८ ॥ तत्रैकममिसन्धाय लमानपरिणामषु । समयस्तरप्रकारेषु प्रवत्तेतेश साध्यते ॥ २९॥ तजातीयमतः प्राहुर्यतः शब्दा निवेशिताः ॥ २९ ॥ नानेकत्र न चैकत्र वृत्तिः सामान्यलक्षपाम् । अतिप्रसङ्गतः तस्यादन्यत्रापि समानतः ॥ ३०३ ॥ श्यावृतिं पश्यतः कस्मात् सर्वतोऽनवधारणम् । सारश्यादि साधूक्तं तत्किं व्यावृत्तिमात्रकम् । ३१३ ।। एकान्ते चेत्तथाऽवष्टेरिष्टं वक्तुरकौशलम् । सर्व कत्वमसको हितदृष्टं भ्रान्तिकारणम् ॥ ३२३ ॥ मो चेद्विधमहेतुभ्यः प्रतिभासोऽन्यथा भवेत् । तपकिञ्चित्करत्वं न निश्धिनोति स किं पुनः ॥ ३३३ ।। तथापि वर्शनं न स्थाद्भिन्नाकारप्रसङ्गतः। न च दृष्ट्रर्षिशेषो यः प्रतिभासात् परो भवेत् ॥ ३४ ॥ प्रतिमासभिदेकर तदनेकात्मसाधनम् । अष्टिकल्पनायां स्यायचैतन्यमयोगिमाम् ॥ ३५३ ॥ तस्मादभेद इत्यत्र समभावं प्रचक्षते। नेक्षते नाविरोधोऽपि न समानाः स्युरन्यथा ॥ ३६३ ॥ अक्षझानेऽपि तसुल्यं अनुमानवदिष्यते ॥ ३७॥ ततः सम्भाव्यते शब्दः सत्यार्थप्रत्ययान्यितः। सत्यानृतार्थताऽभेदो धिवक्षाव्यभिचारतः॥१८॥ सहशदाष्ट्राषप्यविकल्पयतः कथम । समयः तत्प्रमाणत्वे क्या प्रमाणे यिभाव्यताम् ॥ ३९ ॥
SR No.090313
Book TitleNyayavinishchay Vivaranam Part 2
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages521
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy