________________
द्वितीयः प्रस्तावः
साधनात्साध्यविज्ञानमनुमानं तदत्यये। विरोधात्वविदेकस्य विधानप्रतिषेधयोः॥१॥ प्रत्यक्ष परमात्मानमपि प्रतिभासयेत। सत्यं परिस्फुटं येन तथा प्रामाण्यमश्नुते॥२॥ साध्यं शक्यमभिप्रेतमप्रसिझं ततोऽपरम् । साध्याभासं विरुद्धादि साधनाविषयस्वतः॥३॥ जातेषिप्रतिपत्तीनां सत्ता साध्याऽनुषज्यते । सथेरवायाकोऽयं हेतीयोगाय यदि ॥४॥ भ्रान्तेः पुरुषधर्मत्वाद् यथा वस्तुबलागमम् । प्रपेदे सर्वथा सर्धवस्तुसतां प्रतिक्षिपन् ॥ ५॥
त स्म भावधर्ममवस्तुनि ॥५॥ असिमिधर्मत्वेऽप्यन्यथानुपपत्तिमान् । हेतुरेष यथा सन्ति प्रमाणानीष्टलाधनात् ॥ १५ ॥ इष्टसिद्धिः परेषां का तत्र वक्तुरकौशलम् ॥ ७॥ अतीतानागतादीनामपि सताऽनुषयत् । अतश्च बहिरर्धानामपि सत्ता प्रसाध्यते ॥ सदभावेऽपि तद्वादस्यान्यथानुपपत्तिता। अक्षादेरप्यरक्ष्यस्य तत्कार्यव्यातरकतः॥९॥ पतेनातीन्द्रिये भावकार्यकारणतागतः। तस्ससान्यषहाराणां प्रत्याख्यानं निषारितम् ॥१०॥ व्याधिभूतमाहादीनां विप्रकर्षेऽपि गभ्यते। कुतश्चित्सदसदावविरोधप्रभयं तथा ॥११॥ प्रमाणमर्थे संवादाद् भ्रान्तिरध्यवसायशः। प्रत्यक्षाभेऽप्रसचेत् तथाऽनभिनिवेशतः ॥ १२॥ दूरदूरतरादिस्थैरेकं वस्तु समीक्ष्यते। नानाभं स्यात्तथा सत्यं न चेद्वस्त्वनुरोधि किम् ॥ १३ ॥ तस्मादनुमितेरर्थविषयत्वनिराकृतिः । प्रतिभासभिदायाः किमेकस्यानेकतो महात् ॥ १४ ॥ समानपरिणामात्मसम्बन्धप्रतिपत्तितः । ताशक्तिफलाभाषौ न स्यातां लिङ्गलिङ्गिनोः ॥ १५॥ म भेदोऽभेदरूपत्वान्नाभेदो भेदरूपतः। सामाभ्यं च विशेषाश्च तपोद्धारकल्पनात् ॥ १६ ॥ संसो मास्ति विश्लेषाद्विश्लेषोऽपि न केवलः। संसर्गात्सर्वभावानां तथा संवित्तिसम्भवात् ॥ १७॥
[ एतौ (1६-10) अन्तरश्लोको] समाप्तिध्यतिरेकाभ्यां मतं सामान्यदूषणम् । समामपरिणामे न तदेकस्यानुपायतः॥१८॥