________________
• न्यायविनिमयः सायकं सर्वविषयमस्तु किंवाक्षबुद्धिभिः। कमोत्पत्ती सहोत्पत्तिविकल्पोऽयं विरुध्यते ॥ १५९३ ।। अध्यक्षादिविरोध: स्यासेषामनुभवात्मनः । वेदनाविवादिष्टं चेत्कथं नातिप्रसज्यते ॥ १६०३ ॥ प्रोक्षितं भक्षयेग्नेति दृष्टा धिप्रतिपत्तयः । लक्षणं तु म कर्तव्यं प्रस्तावानुपयोगिषु ।। १६१३ ॥ अध्यक्षमात्मषित्सर्वज्ञानानामभिधीयते। स्वापमूर्छाधषस्थोऽपि प्रत्यक्षी नाम किं भवेत् ॥ १६२६ ॥ विकरं वि चतुःसत्यभावानादिर्षियते ॥ १६३ ॥ प्रापशो योगिविज्ञानमेतेन प्रतिवर्णितम् ॥ १६३३ ।। श्रोत्राविवृप्तिः प्रत्यक्षं यदि तैमिरिकाविषु । प्रसाः किमतवृत्तिस्तद्विकारानुकारिणी ।। १६४३ ।। तथाक्षार्थमनस्कारसत्वसम्बन्धदर्शनम् । ध्यपलायात्मसंवायव्यपदेश्य विरुध्यते ॥ १६५३ ।। नित्यः सर्वगतो शासन् फस्यचित्समवायतः। हाता द्रव्यादिकार्थस्य नेश्वरबानसंग्रहः॥ १६६३ ॥ लक्षण सममेतावान् विशेषोऽशेषगोचरम् ।
अक्रम करणातीसमकलई महीयलाम् ॥ १६७६ ॥ शाखा विज्ञप्तिमानं परमपि व बहिर्भासि भाषप्रवाद
चके लोकानुरोधात्पुनरपि सकलं नेति तत्वं प्रपेदे। नहाता तस्य तस्मिन्न च फलमपरं शायते नापि फिम्चि
दित्यश्लीलं प्रमसः प्रलपति जीराकुलं व्याकुलाप्सः ॥१६८३॥
इति प्रथमः प्रत्यक्षप्रस्तावः