________________
न्यायधिनिश्चयांचवरण
प्रतिक्षणं विशेषा न प्रत्यक्षाः परमाणुवत् । असदाभतया युद्धेराकारचियेकवस् ॥ १३९ ॥ अत्यम्साभेदभेदो म तद्वतो न परस्परम् । दृश्यादृश्यास्मनोर्बुद्धिनि सक्षणभद्गयोः ॥ ३४० ॥ सर्वथार्थक्रियायोगात् तथा सुप्तप्रवुद्धयोः । अंशयोर्यदि तावात्म्यमभिशानमनन्यवत् ॥ १४ ॥ संयोगसमचायादिसम्बन्धादि वर्तते । अनेकनैकमेकत्राने या परिणामिनः ॥ १४२ ॥ अतखेतुफलापोहमधिकल्पोऽभिजल्पति ।। १४२३ ॥ समानाकारशून्येषु सर्वथानुपलम्भतः। सस्य वस्तुषुभावादि साकारस्यैव साधनम् ॥ १४३३ ॥ न विशेषान सामान्य तान् या शत्या कयाचन। तद्विभर्ति स्वभावोऽय समानपरिणामिनाम् ॥ १४४३।। अप्रसिद्ध पृथसिद्धमुभयात्मकमअसा ॥१५॥ सभिषेशादिवत् वस्तु सांवृतं किक्ष करप्यते । समग्रकरणादीनामन्यथा दर्शने सति ॥ १४६॥ सर्वात्मनां निरंशत्यात सर्वथा ग्रहणं भवेत। नौगाति विकारपणेमन याति बामरागी १४७।। न च नास्ति स आकार: ज्ञानाकारेऽनुषङ्गतः। तस्माद् एएस्प भावस्य न इष्टस्सकलो गुणः ॥ १४८॥ प्रत्यक्ष कल्पनापोर्ट प्रत्यक्षादिनिराकृतम् । अश्यझलितस्सिझमकास्मकस्स त् ॥ १४९ ।। सत्यालोकप्रतीतेऽर्थं सम्तः सन्तु षिमत्सरा ॥ १४९३ ॥ निस्यं सर्वगतं सश्वं निरंशं व्यक्तिभिर्यदि। व्यक्तं ध्यक्तं सदा व्यक्तं प्रैलोक्यं सचराचरम् ॥ १५॥३॥ ससायोमाद्विना सन्ति यथा सत्तादयस्तथा । सर्वेऽर्था देशकालाश्च सामान्य सकलं मतम् ॥ १५१६ । सर्पभेदप्रभेवं सत् सकलाङ्गशरीरवत् ॥ १५२ ॥ तभायाः समाः फेचिनापरेचरणाविचत । एकानेकमनेकान्तं विषमञ्च समं यथा ॥ १५३ ॥ तथा प्रमाणतः सिचुमभ्यथाऽपरिणामतः। अधिकरूपकमभ्रान्तं प्रत्यक्षाभ पटीयसाम् ॥ १५४॥ अषिसंवादनियमादक्षगोचरचेतसाम् । सर्वथा वितथार्थत्वं सर्वेषाममिलापिनाम्॥१५५ । ततस्तत्वव्यवस्थानं प्रत्यक्षस्येति साहसम् ॥ १५५३ ॥ मक्षमानानुज स्पर्ट तदनन्तरगोचरम् । प्रत्यक्षं मानस थाह भेदस्तत्र न लक्ष्यते ॥ १५६३ । अस्सरणेवमक्षानुभूतं चेन्न विकल्पयेत् । सम्मानास्तरवच्छतः समनन्तरमेव किम् ॥ १५७५ ॥ शाकुलीभक्षणादौ साधम्त्येव ममास्यपि । यावन्तीन्द्रियचेतांसि प्रतिसन्धिर्न युज्यते ॥ १५८३ ॥