________________
ग्यायधिनिश्चयः तथाऽयं क्षणभङ्गी न शानांशः सम्प्रतीयत । अर्थाकारविधेकोन विमानांशो यथा फयित् ॥ ११९ । तद्रावः परिणामः स्यात्सधिकरूपस्य लक्षणम। तदेच घस्तु साकारमनाकारमपोद्धृतम् ॥ १० ॥ भेदानां बहुभेदानां तत्रैकवापि सम्मनात् ॥ १२० ॥ अन्धयोऽन्यत्यचक्नछेदो व्यतिरेकः स्वलक्षणाम् । ततः सर्या व्यवस्थेति नृत्येकाको मयूरवत् ॥ १२१ । प्रामाण्य नागृहीतेऽथे प्रत्यक्षतरगोचरौं ।
मानेही प्रकार कथनात्मविकल्पः ॥ १२२५ ॥ उत्पादविगमधीव्यवस्यपर्यायलग्रहम् । सदिनप्रतिभासेन स्यासिधिकल्वकम् । अभिनप्रतिभासेन स्यादभिन्नं स्वलक्षणम् ॥ १२४ ।। विरुद्धधर्माध्यासेनं स्याविरुद्धं न सर्वथा। १४३ ॥ असम्भववतादात्म्यपरिणामप्रतिष्ठितम् । समानार्थपरावृत्तमसमानसमन्वितम्॥ १२५३ ॥ प्रत्यक्षं बहिरन्तरच परोक्षं स्वप्रदेशतः। सुनिश्चितमनेकान्तमनिश्चितपरापरैः ॥ १२६३ ॥ सन्तानसमुदायाविशम्माविशेषतः ॥ १२७ ।। तथा सुनिश्चितस्तैस्तु तस्वसो विप्रशंसतः। प्रत्यभिशाविशेषासदुपादान प्रकल्पयेत् ॥ १२८ ।। अन्योन्यात्मपरावृत्तभेदाभेदावधारणात् । मिथ्याप्रत्ययमशेभ्यो विशिष्ठात् परमार्थतः॥ १२९ ॥ तथा प्रतीतिमुल्लचय यथास्चं स्वयमस्थिते। नानैकान्तप्रहयस्ता नाम्योन्यमतिशेरते ॥ १३० ॥ शम्पादेरुपलम्धस्य विरुद्धपरिणामिनः। पश्चादनुपलम्भेऽपि युक्तोपादानवतिः ॥ १३१ ।। तस्यादृष्टमुपादानमद्दष्टस्य न तत्पुनः। अवश्य सहकारीति विपर्यस्तमकारणम् ॥ १३ ॥ तवं सकलाकारं तत्स्वभावैरपोवृतैः। निर्षिकस्पं विकल्पेन नीतं तस्यानुलारिणा ॥ १३३ ।। समानाधारसामान्यविशेषणविशेप्यताम् ॥ १३३३ ॥ मात्र दृष्टविपर्यस्तमयुक्तं परिकविपतम् । मिथ्याभयानकप्रस्सै गरिव तपोवने ॥ १३४६ ॥ यस्यापि क्षणिक माने तस्यासन्नादिभेदतः। प्रतिभासभिदा धसेऽसरिसद्धं स्वलक्षणम् ॥ १३५३ ।। विलक्षणार्थविक्षाने स्थूलमेकं स्वलक्षणम् । तथा ज्ञानं तथाकारमनाकारनिरीक्षणे ॥११६३ ॥ अभ्यथास्मिनोस्तत्वं मिथ्याकारकलक्षणम् ॥ १३७ ॥ विज्ञानप्रतिभासेऽर्थविवेकाप्रतिभासनात् । विद्धधर्माच्यासः म्यादयतिरेकेण चक्रकम् ॥ १३८ ॥