________________
न्यायविनिश्वयविपरणे
जातिस्मराणां संवादादपि संस्कार संस्थितेः । अन्यथा कल्पयन् लोकमविक्रामति केवलम् ॥ ७९ ॥ माऽस्मृतेरंभिलाषोऽस्ति न विना सापि दर्शनात् । तद्धि जन्मान्तराभायं जातमात्रेऽपि लक्ष्यते ॥ ८०३ ॥ गर्भे रसविशेषाणां प्रहणादिति कश्चन । तादावभिलाषेण बिना जातु यदृच्छया ॥ ८९६ ॥ मस्काराणेषु वो नूयः प्रवर्तितः । कोशपानं विधेयं न समं भूयस्तथा दृशः ॥ ८२३ ॥ रूपादिदर्शनाभावात् तत्सम्बन्धस्मृतिः कथम् | नावश्यं क्षुरादीनां सर्वत्रोम्मोहनादयः ॥ ८३ ॥ तथा रागादयोः सङ्कल्पाद्यविमाभुवः ॥ ८४ ॥ तदाहारादिसामान्यस्मृतितद्विप्रमेोषयोः । भाषोऽभावश्च वृसीमां भेदिवि च दृश्यते ॥ ८५ ॥ तस्मात् संसारवैचित्र्यं नियमान विहन्यते । न कश्चिद्विरोधोऽस्ति देहान्तरपरिभट्टे ॥ ८६ ॥ तदभावे हि तद्भावप्रतिषेधो न युक्तिमान् ॥ ८६ ॥
['जातिस्मराण' (०९) इत्यादि तदभावे हि' (८६३) इस वाक्यानश्लोकाः ]
युद्धे पुरुषतरत्वे नित्यश्वात्तदनुक्रिया । न भवेत्परिणामित्वाद्विनाशानुपलक्षणात् ॥ ८३ ॥ परस्याध्यविरोधश्चेत् फलडे सुव्यपोहतः । महाराणामविनाशेऽपि सम्भवात् ॥ ८८३ ॥ यथाऽजनकजभ्येषु न सन्ति कलशादयः । तथा जनक अन्येषु ततस्तच्यं निरन्ययम् ॥ ८९३ ॥ तत्र नाशादिशब्दाश्च समिताः समनन्तरे ।। ९० ।। अन्यस्यान्यो विनाशः किं क्रिश स्यादयकात्मकः । तद्विषेकेन भाषाच्चेत् कथन्नातिप्रसज्यते ॥ ९१ ॥ लदापि सर्वभावानां परस्पर विवेकतः । न चानन्तरमित्येव भावस्तद्ध्य प्रदेशभाक् ॥ ९२ ॥ तत्प्रतीत्यसमुत्पादात् भावश्चेत् स कुत्रो मतः । सादृश्यात् प्रत्यभिज्ञानं न सभागनिबन्धनम् ॥ ९३ ॥ विशेषकल्पनायां स्यात् परस्याध्यभिचारिता । तस्मात् सभागसन्तानकल्पनापि न युज्यते ॥ ९४ ॥ न चेत् स परिवर्तेस हेतुरेव फलात्मना ॥ ९४३ ॥ तस्माद्भाय विनाशोऽयं फलीभाषः तदग्रहः । तद्द्महः प्रतिषेधोऽस्य केवलं रानिबन्धनः ।। ९५३ ॥ अन्यथात्वं यदीच्येत तोरपि फलात्मनः । अभ्य पति किन्नेष्टमिति केचित्मचक्षते ॥ ९६३ ॥ अन्यथात्वं न वेत्तस्य भवेद् श्रीध्यमलक्षणात् । अभावस्याप्यभावोऽपि किन्नेत्यन्ये प्रचक्षते ॥ ९७३ ॥ स्वस्वभावस्थितो मायो भाषान्तरसमुद्भवे । नष्टो वा नान्यथाभूतः ततो नातिप्रसज्यते । ९८३ ॥