________________
सायचिनिशाना
साधनं प्रकृताभावेऽनुपपन्नं ततोऽपरे । विरुञ्चासिद्धसन्दिग्धा अकिञ्चित्करविस्तराः ॥ ९९३ ।। तथार्थे ऽसत्यसम्भूष्णुधर्मी न बहिरङ्गतः। सर्वथैकान्तविश्लेवे साध्यसाधनसंस्थितः॥ १०.३ ॥ एकं वलं मलै न्यनष्टष्ट न वापरैः। आवृतरावृतं भागे रक्त रक्तं विलोक्यते ॥ १.१३ ॥ अन्यथा तदनिर्देश्यं नियमस्याएसम्भवात् । वृत्तावापन तस्यद विश्वरूपं विभाव्यते ॥ १०२३।। सम्यग्ज्ञान व्यवस्थाया हेतुः सर्वत्र तत्पुनः | प्रत्यक्षं यदि वाध्येत लक्षणं प्रतिरुध्यते ।। १०३३॥ साइर्य व्यवहाराणां सन्निवेशविशेषतः । नानकपरिणामोऽयं यदि न च्यचतिष्ठते ।। १०४३।। सत्यप्येकार्थकारित्वेऽसंश्लेषपरिणामतः । इन्द्रियादिषु तैकत्वं यदि किं वा विरुद्ध्यते ।। १०५३ ॥ तदनेकार्थलमविश्लेषपरिणामतः। स्कन्धस्तु सप्रदेशॉऽशी बहिः साक्षास्तो जनैः ॥ १०६३ ।। नानाकारकविज्ञानं स्वाधारे बदरादिवत् । तादात्म्येन पृथग्भाचे सति वृत्तिपिकल्प्यते ॥ १०७३ ॥ दर्शनादर्शने स्याहा सप्रवेशाप्रदेशयोः। विरोधानुपलम्भेन किल स्कन्धो विरुद्ध्यते ॥ १०८३ ।। सम्भवत्यपि मात्राणां दर्शनादानस्थितिः। इवं विज्ञानमन्यद्वा विषमेकं यदीक्ष्यते ॥ १०९१ ॥ अवान्तरारमभेवानामानन्यात् सकलाग्रहे । नानाकारणसामर्थ्याज्शानं भेदेन भासते ।। ११०३ ॥ भेदसामर्थ्यमारोप्य प्रत्यासप्सिनिवन्धनम् । चोच महति नीलादौ तुल्यं तद्विषयाकृति ॥ १११३ ॥ सर्वथा श्लेषविश्लंघे नाणूनां स्कन्धसम्भवः। अभ्यथा नाप्रदेशादीत्यपरवत्तमुसरम् ॥ ११२३ ।। नैरन्तयं निरंशानां स्वभावानतिरंचनम् ॥ ११३ ॥ चित्तविचित्राभदृष्टमङ्गप्रसङ्गतः।
स का सर्वथा श्लेषात् मानेको भेदरूपतः ॥ ११४॥ स्कन्धो मात्रानुरोधेन व्यवहारेऽवधार्यते । सह्यादिसमभायेऽपि तत्स्वभाषधिवकतः ॥ ११५ ॥ असादारभ्यस्वभावे या ह्यानर्थक्यादलं परैः ॥ १९५३ ॥ स्पर्शोऽयं चाक्षुषत्वान्न न रूपं स्पर्शनग्रहात् । रूपादीनि निरस्यान्य न चाभ्युपलभेमहि ॥ ११६३ ॥ सामग्रीविहितशामदर्शिताकारभेदिनः । प्रायेणैकस्य साद्र,प्यं पृथक्सिसौ प्रलगतः ॥ ११७३ ॥ अस्पभूयप्रदेशकस्कन्धभेदोपलम्भवत् । अन्यथा स्वात्मनि शानमन्यथा चानुमीयते ॥ १६८३ ॥