________________
१५५
१०५]
२ अनुमानप्रस्तावः अन्योऽपि कथञ्चिदविवेकस्याप्ययगमात् तस्याप्यारोपितविषयत्वकल्पनायां पूर्ववहोषात् । ततो युक्तम्'अन्योऽपीतिः इति । 'अन्तः इति दृष्टान्तार्थम्--अन्तरिव बहिरपि स तथाविधो न बुद्धचतं इति । तन्न विपक्षे कचिदपि सत्त्वादिः परिणामिन्येव भावात् । तस्यापि स्वतोऽर्थक्रियासामर्थे किं सहकारिप्रतीक्षयेति चेत् ? अत्राह
अर्थस्यानेकरूपस्य कदाचित् कस्यचित् क्वचित् ॥ १३० ॥
शक्तावतिशयाधानमपेक्षात: प्रकल्प्यते || इति ।
कस्यचित् चेतने (नस्य) तरस्य वा अनेकरूपस्य उक्तनीत्या नानास्वभावस्य अर्थस्य न फल्पितस्य शक्को अपिशब्दोऽत्र द्रष्टव्यः, स्वत पवार्थक्रियासामर्थ्य सत्यपि तद्विशेषरूपस्य अतिशयाम्याधानमणेशातसहकारिणा एकलप्यते पकण निष्पाद्यते । तच्च क्वचित् विसदृशपरिणामे कर्तव्ये, कदाचित् न सर्वदा, तत्परिणामस्य कदाचिदेव भावात् 1 यदि अर्थस्य स्वभावोऽतिशयः; तर्हि १ तद्धतोरेव सिद्धरपेक्ष या न किञ्चित् । असिद्धौ तु न तत्स्वभावत्वं सिद्धासिद्धयोविरुद्धधर्माध्यासेन भेवस्यैवापोरिति चेत् अत्राह
स्वभावानिशोधानं विरोधान्न परीदयते ।। १३१ ॥
तत्र सिद्धमसिद्ध घा [ तस्मान्जानिने हेतुतः ॥ ] इति ।
स्वभावातिशय एवाधानम् आधीयमानत्वात् , तत् न परीस्यते । कथम् ! तत्र अर्थे १५ सिद्धमसिद्धं वा इति । कुतः ? विरोधात परोक्षाया एवेति भावः । तथा हि--परीक्षेत्रमर्थस्थानेकातिशयनिराकरणार्था सती यदि स्वयमेकस्वभावैव, कथम् 'सिद्धमसिद्धं वा इति 'भिन्नमेव न स्वभावः, इति च नानाकारपरामर्शिन्यवकल्प्येत ! प्रत्याकार तद्भदै वा यसिद्ध तदनपेक्षमिति कथं सालनम् ! सत्येवानेकपरामर्श नासम्भवात् । नतो युक्तं तन्निराकरणाय परीक्षायां तस्या एव विरोधात् न तदाधानं परीक्ष्यते इति । न चैवं परीक्षायां कुतश्चित् कस्यचिदुरपत्तिरपि । तथा हि-यदि तसिद्धम् । किं २ हेलपेक्षया सिद्धस्य निराशंसत्वात् ! असिद्धं चेत् , तथापि कथं तदपेक्षणम् तस्य वस्तुधर्मत्वात् ? इदमेव तदपेक्षण यत्तत उत्पतिरिति चेत्, न; तपेण तदभावात, तस्य प्रागपि भायात् । रूपान्तरेण तूत्पत्तिस्तस्यैव स्यानासत्तः । न तस्यापि, सिवदसिद्धस्याप्यपेक्षा प्रयोगात् । तत्रापि 'इदमेव वा' इत्यादिश्चने परिनिष्ठापरिच्युतेः । एतदेवाह -'तस्माआतिर्न हेतुतः' इति । तस्मात् परीक्षणात् जातिः जननं न हेतुतो न कारणात् कार्यस्येति शेषः । सापि मा भूदिति चेत् , किमर्थ' तर्हि ५ परीक्षणम् ! तदाधानदूषणार्थमिति चेत्, व्याहतमेतत्- 'ततो न तजातिस्तदर्थं च तत्' इति । कल्पनयैव तादर्थ्यं तस्य न परमार्थत इति चेत्, वस्तुतस्तहि दृषणाभासमेतदिति कथन तद्वादिनो निप्रस्थानम् ? भवतु तत्वतः एतद् दूषणम् , भवति तस्य हेतुत्वमिति चेत् कुत एतत् !
१ परिणामिनोप्यर्थस्य । २ उक्तरीत्या प० । ३-बादान आ०, ब०, प० । ४ श्रादीयश्रा०, १०, प० । ५ अवेक्षणस्य । ६ तद्भावा-प० । ७ दूषणमाइ भासमेव तदिति-आ०, २०, ५० १८ एक्तदनन्त-आन, ब०, १० ।