________________
१५८
न्यायविनियत्रिवरये
२२१३० समुच्चये | कर्थ सिद्धम् ? अवश्यं नियमेन | केषाम् ! प्रमाणमवगच्छताम् अवधारयताम् । एतदुक्तं भवति-तथाविधं वस्तु निराकुर्वतां प्रमाणमेव शरणं विना तेन विधिवत् कधिनिषेधस्याप्यनवकल्पनात् । तंतोऽपि यदि बहिस्तन्निराकरण बहिर्मुखत्वं तस्य वक्तव्यम् । न च तद् अन्तर्मुखस्वमन्तरेण, "अप्रत्यक्षोपलम्भस्य" [ ] इत्यादेापत्तः । तथा च सिद्ध तदेव ५ बहिरन्तर्मुखस्वभावद्वयाचिभ्राड्भूतमेकम् अनेकात्मपरिणामव्यवस्थितम् । अन्तरेव ततस्तन्निराकरणं न
बहिः, बहिर्भावस्यैवाभावादिति चेत् ; कुत एतत् ! तत एवेति चेत् ; वक्तव्य पुनरपि तस्य पहिमुखत्वम् , अन्यथा ततस्तस्यानुपपत्तेः । अन्तर्मुखत्वादेवोपपत्तौ चार्वाकस्यापि इहलोकाभिमुखात् प्रत्यक्षादेव परलोकादिप्रतिषेधोपपत्तेः, "प्रमाणान्तरसद्भावः प्रतिषेधाच कस्यचित "
! इति प्लवेत । अन्तरपि कीदृशं वस्तु यत्र तन्निराकरणम् ? निराकार संवेदनमिति १८ चेत्, न; तस्य स्वयमेवानभ्युपगमात् । नीलायाकारमेवेति चेत् ; ना तस्थाप्यचितः प्रतिभासा
सम्भवात् । चिस्वभावमपीति चेत् ; सिद्ध पुनरपि नीलादि-चैतन्यरूपतया तदेव द्विरूपमेकं वस्तु । संवेदनमेव तत्र वस्तुसत् न नीलादि तस्य प्रान्तत्वादिति चेत् ; न ; तथापि विभ्रमंतरमतया द्वेरूप्यस्यानतिकमात् । विधिक्तमेव तत् नीलादेरिति चेत् ; न; तद्विवेकस्याउमासे
विभ्रमाभावापोः । अनय भासे चैतन्ये ऽपि तदुपनिपातात, अन्यथा सङ्गृहीतेतररूपतया द्वयात्मक१५ स्वस्यानिवारणात । भवतु अन्तस्तत्परिणामव्यवस्था "चित्रप्रतिभासाऽप्येव बुद्धिः" [ प्र०
वार्तिकाल० २।२१९ । इति वचनात, न रहिः तत्र परमाणूनामेय प्रतिक्षणक्षीणानां परस्परविल. क्षणानाच भावादिति कश्चित् । अवयवावयव्यादीनामेवेत्यपरः । तत्राह
परापरविकैकस्य भाषपरिनिष्ठितः ॥ १२९ ॥
परमाणुरतोऽन्यो वा बहिरन्नने युद्धयते । इति । परमाणुः सौगतकल्पित्तो न, बुद्धयने नोपलभ्यते । २ ! बहिः । कीदृशः ? परापरी परापरवेशकालगतौ तयोविवेको विश्लेषः स एवैकोऽसहायः स्वभावस्तेन परिनिष्टितः समाप्तः, कथञ्चिदभेवस्थूलप्रतिभासादिति मन्यते । प्रत्यक्षपृष्ठभावी विकल्प एवायमारोपिताकारो म दर्शनम् , दर्शनं तु क्षणिकपरमाणुविषयमेवेति चेत् ; न, पृथक् तस्या प्रतिवेदनात् । अपतिवितितमपि विचारादवगम्यत इति चेत् । न, विचारस्यानुमानाद यस्याभावात् प्रेमाणसङ्ख्याच्यापचेः, अनुमानस्य च दर्शनाभावेऽसम्भवात् । दर्शनाल्लिङ्गतत्साध्यसम्बन्धप्रतिपत्तावेव तदुत्पत्तेः । अनुमानान्तरात् तत्प्रतिपत्तावनवस्थाप्रसङ्गात् । अप्रमाणाच विचारात्तदवगतौ प्रमाणान्तरान्वेषणप्रयासवैफल्यात, अतिप्रसाश्च । ततः स्थितम्-'परमाणुर्न बुध्यते' इति । न केवलं स एव बहिर्न बुद्धयते अपि तु अतः परमाणोः अन्योऽययव्यादिरपि वा । शब्दस्य अघि शब्दार्थत्वात् । न हि तस्यापि परस्परमेकान्तविवेकेन
१ प्रमाणतोऽपि । २ बहिविषयत्वम् । ३ "प्रमाणेतरसामान्यस्थिते रम्यधियो गतेः ।" इति पूर्वार्धम् ता दि०१५ बौद्धः । ५ नैयायिकः। अनुमानःत् पृथक् विचारस्व प्रमाणस्वे। लिङ्गसाघ्यसम्बन्धप्रतिपता।
२०
-
-
....---