SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ रा१२.५-६९ ] २ अनुमानप्रस्ताव तत्फलात्मेति चेत्; सोऽपि यदि सदशपर्यायः, सत्यं सत्र निरपेक्षत्वं तन्नियतत्वं च भावस्य, किन्तु निरन्वयत्वमसिद्धम् , अन्धयस्यापि प्रतीतेः । निवेदित चैतत्-"भेदज्ञानात्" इत्यादिना । अत एव न विसदृशपर्यायोऽपि । न च तस्य निर्हेतुकत्वम् : काष्ठादी भस्मादितत्पर्यायस्य पावकावेरेव दर्शनात् । ततः सान्वयविनाश एव भावात् सत्त्वादेस्तत्रैव हेतुत्वमित्युपपन्न परिणामसाधनत्वम् , अन्वयाभावाच्च । सर्वत्र तस्य तद्धतुत्वे दूपणमाह अन्यथा ॥ शब्देऽपि साधयेत् केन तस्मान्नान्वयतो गतिः । इति । अन्यथा सर्वत्रेत्याद्यभावप्रकारेण शब्देऽपि न केवलं सर्वत्र साधयेत् परिणामादिक केन न केनचित् । दृष्टान्तेऽपि विप्रतिपत्तौ तत्राप्यन्वयस्य दुर्लभत्वादिति मन्यते । तस्मान्नान्व- १० यसो गतिः' इत्यनन्वयोपसंहारः । तथा हि--न क्वचिदन्वयात् साध्यगतिः अधिनाभावादेव तदुपपत्तेः । न चासावन्वय एव, कचित् सत्यपि तस्मिन्नभावान, अत एव न तज्ज्ञाप्योषि । नापि तन्नियतः; तदमाघेऽपि भावस्योपदर्शनात् । इयुपपन्नं तस्मात' इत्यादि । साम्प्रतं विपक्षन्यवच्छेदेन परिणामहेतुत्वमेव सत्त्वादेविस्तरेण ब्याचक्षाण आह --- सिद्धमथक्रियाऽसवं सर्वधाऽविषलात्मनः ॥१२७|| निरन्वयविनाशेऽपि [ साधनं नोपचारतः ] ॥ इति । सिद्ध निश्चितं पूर्वम् अर्थक्रियाऽसत्वं कार्याभावः । कस्य ! सर्यथाऽविचलात्मनः फूटस्थनित्यस्य भावस्य । न केवलं तस्यैवाथि तु निरन्वयविनाशेऽपि क्षणिकैकान्तेऽपि निरन्वयो चिनाशो यस्मिन्निति व्युत्पत्तेः । सत्यं वस्तुतस्तत्र तदसत्त्वम् "अशक्तं सर्वम्" [प्र. ६० २१४ ] इति वचनात् । संवृत्तिसिद्धं तु तत्सत्त्वं सिद्धमसिद्धं वा तत्र हेतुरिति चेत्, अत्राह-साधनं नोप- २० चारतः' इति । नचुपचारोपनीतस्य हेतुत्वं ततो विनश्वरवदविनश्वरस्यापि सिद्धिपसङ्गात् ; ततो निराकृतमेतत्–“संवृत्यास्तु यथा तथा" [ प्र० वा० २।४ ] इति । ननु यथां नित्यायेकान्ते अर्थक्रियाऽभावः तथाऽनेकान्तेऽपि, तस्यापि तस्कुर्वतः कुतश्चिदप्रतिपत्तेरिति चेत् ; अब्राह अवश्य पहिरन्तर्वा प्रमाणमक्गच्छताम् ॥१२८।। सिद्धमेकमनेकात्मपरिणामव्यवस्थितम् । इति । एक चेतनमितरद्वा सिद्धं निश्चितम् । कीदृशम् । अनेको नाना य आत्मा स्वभावः स एव परिणामस्तेन व्यवस्थितं लब्धात्मलाभम् । ॐ तथा तद्व्यवस्थितम् ! यहिरन्तर्चा । वेति १ न्याय वि० श्लो० ११११८१२ तस्यात-आ०, ०, प० । ३ अन्वये । ४ तद्भावस्यापि आ०, १०, प० ।५ अधिनाभावः। ६शुद्धमशुद्ध वा आ०, या, प० । ७ तन्न प०।८ क्षणिकाकान्ते तथा श्रा०, ब०,पा।
SR No.090313
Book TitleNyayavinishchay Vivaranam Part 2
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages521
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy