________________
न्यायविनिश्चयविचरणे कालसम्बन्धस्यैवासम्भवात् । अभायं करोति मुद्गरादिर्भाव न करोति इति क्रियाप्रतिषेपाच न नीरूपाभावादिना भावविनाश इति सर्व कूटस्थमेव जगत्माप्तम् । न चैतद् दृष्टमिष्टं वा परस्य, फरकचिद्विमाशिनोऽपि तस्य तेनोपगमात् । 'न नीरूपो विनाशो भावान्तरस्वभावत्वात्' इत्यपि न युक्तम् ;
अतद्रूपत्वे अतिप्रसङ्गात् । निवेदितं चैतत्-"अन्यस्यान्यो विनाशः किम्" इत्यादिना । तत्र ५ सहेतुको विनाशो यत्रायं हेतुः । नापि निर्हेतुकः; तस्यापि नीरूपस्यामतिपत्ते,..वस्तुन्येव सम्बन्धभावेन
प्रमाणन्यापारात् । वस्त्वेय विनाशोऽपि क्षणस्थितिधर्मणो भायादव्यतिरेकादिति चेत्; न तर्हि निर्हेतुकत्वे भाववदेव, भावस्थ वा तद्वत्तत्त्वमिति नित्यं सत्त्वप्रसङ्गः । सथा . विनाशनियतो भावस्तं पश्यनपेक्षणात्' इति विरुद्धो हेतुः अविनाशनियमस्यैव साधनात् । सहेतुक एवासी
भावहत्वपेक्षया, निर्हेतुकत्वं तु मुद्गरायपेक्षयेति चेत् ; ननु तयापि तत्त्वं यदि तस्यैव भावस्य १० सिद्धसाधनं निष्पन्नस्यापराधीनत्वे विवादाभावात् । तद्विनाशस्येति चेत्, न तस्यापि तद्व्यतिरिक्त
स्याभावात् । कल्पनया भाव इति चेत् कथं तर्हि तथापि निहेतुकावं कल्पनारूपादेवन्तरादेव तस्म भावात् । व्यतिरेक एव तस्य कल्पनया न स्वरूपमपीति चेत्, न; व्यतिरेकस्यैव तत्स्वरूपत्वात्, सत्येव तस्मिन् विनाशव्यवहारप्रतीतेः । सत्यवि निर्हेतुकत्वे तस्य कथं तन्नियतत्वं भावस्य !
कथं च न ! स्यादेतत् व्यभिचारात्, स्थैर्यस्य निहेतुकत्वेऽपि भावस्य तस्चियमाभावात् । शक्य ५ हि वक्तुम्
स्थितिस्वभावो भावश्चेत् तस्य किं स्थितिहेतुना ।। यवस्थितिस्वभावोऽसौ तस्य हेतोः(हेतोस्तस्योस्थितिः कथम् ॥ १४७३ ॥ न हि स्वभावातद्रूपस्तद्रूपः परतो भवेत् ।
परतश्चेतनोऽपि स्यादन्यथा किमचेतनः ॥ १४७४ ।।
स्यादेतत्-यदि स्थैर्यस्य प्रतीतिस्तदा शक्यमिदं वक्तुम्-'स्थैर्यनियतो भावः स्थैर्य प्रत्मनपेक्षणात्' इति, अन्यथा हेतोरसिद्धिप्रसङ्गात् । न चैवम् , प्रतीतावपि स्थिरात्मनो भावस्थासामर्थ्य दिति; तन्न, क्षणभङ्गिन्यपि तदविशेषादिति निवेदनात् । अपि च, यद्यन्यतः तदसामर्थ्य प्रतिपन्नम् । व्यर्थमेतत् -'विनाशनियतों भावो विनाशं प्रत्यनपेक्षणात्' इति, तत एवान्यतस्तन्नियमस्यावगमात् ।
अक्षणिक सामर्थ्याभावज्ञानस्य क्षणिकसामर्यज्ञानस्वभावत्वात् । अत एव तत्प्रतिपत्तौ परस्पराश्रयः-सत्यां २५ तस्याम् अन्यभिचारात् अतस्तन्नियम सिद्धिः, भतश्च तत्मतिपत्तिरिति । तन्न नश्यवात्मैव नाशः ।
तथाहि प्रसज्यप्रतिषेधे सति नमः करोतिना सम्बन्धात अभावं करोति भावं म फरोवीति क्रियाप्रतिषेधादर्तृत्वं नाशहेतोः प्रतिपादितम् ।"-तत्त्वसंग पं.पृ० १३६ । २ न्यायवि० श्ली० २९१ ३ अभावनिहतुकत्वम् ४"यद्भार्य प्रति यन्नैव हेत्वन्तरमपेचते । तत्तत्र नियतं शेयं स्वहेतुभ्यस्तथोदयात् ।। नि निबन्धा हि सामग्री स्वकार्योल्पादने यथा । विनाशे प्रति संवेऽपि निरपेक्षाश्च जन्मिनः ॥-तस्वसं० श्लोक ३५४-५५/ हेतुविष्टी-पू०१४३ । ५ हेतुतः वि-आ०,०प०। ६ नि तुकत्व । ७ विनाशनियतत्वम्। ८ नित्यस्यासामर्थ्य । हश्रधणिकासामर्थ्यसिद्धौ। १०नश्यत्तादात्म्येव भा०, ब०,५०।