________________
५
१०
न्यायविनिश्वयत्रिवरणे
[ २/१३२-१३५
आनन्तरीयरूपात् सन्निधानादिति चेतुः नः अहेतावपि तदविशेषात् । तदुत्पत्तौ परीक्षणस्येव सकलजगत्क्षणस्यापि तद्भावात्, अन्यथा तदवसरे परीक्षणमात्रमेव जगन्न बहिरन्तर्वा परमिति निर्विषयमेव तद्भवेत् । ततो भवत्यैव सर्वोऽपि तद्धेतुर्न देशतः । असन्निधानादिति चेत् परीक्षणमपि न भवेत्, वस्तुतस्तत्रापि देशस्याभावात् । कल्पनया भावस्य सर्वत्राविशेषात् । इदमेवाह
१५
१६०
निधानं हि सर्वमव्यापारेऽपि तत्समम् ॥ १३२ ॥ इति । सविधानं देशकालनैरन्तर्यं तत् परप्रसिद्ध समं सह हेतुवत् अव्यापारेऽपि अहेतावपि कार्यव्यापार विकल स्याव्यापारत्वात् । किं कचित् नः सर्वस्मिन् निरवशेषे हि यस्मात् 'तस्माज्जातिर्न हेतुतः' इति । किं सर्वथा ततो न जातिः ! नेत्याह
न चेत् स परिवर्तेत भाव एव फलात्मना । इति ।
न चेत् न यदि स परीक्षणात्मा भाव एव फलात्मना दूषणज्ञानरूपेण परिवर्तत । तदात्मना परिवृती तु भवत्येव ततो जातिः, तथा विरुद्वैव परीक्षा, स्वयं फलरूपपरिवर्तिन्या तथा तदाषानस्यैव व्यवस्थापनात् न तदभावस्येति मन्यते ।
सम्प्रति यदुक्तम्- 'विनाश नियतो भावस्तत्रानपेक्षणातू' इति तस्य विरुद्धत्वं दर्शयन्नाह-परिणामस्त्रभावः स्याद्भावस्तत्रानपेक्षणात् ॥ १३३ ॥ इति ।
स्पष्टमिदम् । न चैवम् 'अपेक्षातः प्रकल्प्यते' इत्यस्य व्यापत्तिः तद्विविशेषणं (पे, फवेव तदभिधानान तन्मात्रं प्रति । कृतः पुनर्निरन्वय विनाशस्यैव ततो न सिद्धिरिति : अत्राहअयमर्थक्रिया हेतुरन्तरेण निरन्वयम् । इति ।
अयं भावोऽर्थक्रियाहेतुः कार्यकारी । कथम् अन्तरेण विना निरन्त्रयं निरन्वयविनाशं तदभावतः । नैतः 'परिणाम' इत्यादिसम्बन्धः । तात्पर्यमत्र - निरन्वयविनाशे अर्थ किया विरहाद्भाव एव २० न किञ्चिदिति तत्साध्य क वा हेतुरिति । परिणामे भावसार्यं कस्यचित् स्वपयायैरिव परपर्यायैरव्यविशेषात् तदापतेरिति चेत्; अत्राह-
भेदाभेदात्मनोऽर्थस्य भेदाभेदाध्यवस्थितिः ॥ १३४ ॥ लोकतो षानुगन्तव्या [ सभागविसभागवत् ] | इति । भेदाभेदात्मनः परिणामस्वभावस्य अर्थस्य याविमौ परात्पर्यायापेक्षा यथाक्रमं भेदा२५ भेदौ नानास्यैकत्वं तयोर्व्यवस्थितिरसङ्करेणावस्थानमनुगन्तव्यम् । कुतः ? लोकतो वा लोकादिव । लोकश्चात्र प्रत्यक्षादिप्रमाणपर्यायपरिणत आत्मैव तत्त्वायस्यैय ( तत्स्वभावस्यैव तत्त्वावलोकनात् । निदर्शनमाह-- ' सभागविस भागवत्' इति । सभागः सदृशक्षण पचन्धसन्तानो विसभागस्तदन्यस्तयोथा व्यवस्था लोकतस्तथा प्रकृतापि अनुगन्तव्येति । तात्पर्यमत्रापि लोकस्तावदुक्तरूपः परेणाषि
..
१ परीक्षणम् | २ स्वतः प० । ३तत्सध्य साधनं क्य प० । लस्साधनं का, मूत्र वा