________________
२।१३६ ]
२ अनुमानप्रस्ताव वक्तव्यः, अन्यथा सभागेलरसन्तानयोस्तद्वयबस्थायाश्चासम्भवादिति पूर्व निरूपणात् । ततस्तेन प्रकृतव्यवस्थापि तदैवानुभवात् । ततस्तत्साकर्यपरिकल्पनमनात्मजत्वं परस्य निवेदयतीति । 'सिद्धमा इत्यादयो विवरणश्लोकाः । तदेवं भावधर्मविशेषव्यापिनः प्रमेयत्यादेः परिणामहेतुत्वमभिधाय साम्प्रतं तद्विशेषाणामपि तद्धेतुत्वं तद्व्यापकस्य वचनादवगतमपि विनेयानुप्रहणा[हा]ौं दर्शयन्नाह
सामान्यभेदरूपार्थसाधनस्तद्गुणोऽस्विलः ॥१३५॥ इति ।
सामान्यभेदरूपस्य सामान्यविशेषात्मनोऽर्थस्य शब्दादेः साधनस्तद्गुणस्तस्य मावस्य गुणस्तदाश्रयी कृतकत्वादिः । किं कश्चिदेव ? न, अखिलो निरक्शेषः । कुतस्तत्साधन एवार्य न क्षणिकत्वादिसाधनोऽपीति चेत् ! अत्राह
अन्यथाऽनुपपन्नत्यनियमस्यात्र सम्भवात् । इति ।
सुगममिदम् । न हि क्षणिकत्वादी हेतोस्तत्सम्भवात्त (वस्त ) थाहि-क तत्साधनम् ! ६० शब्दादाविति चेत्, कुतस्तत्प्रतिपतिः प्रत्यक्षादिति चेत्, न; ततो व्यतिरिक्तस्यानवगमात् । अव्यतिरिक्तस्य नाधर्मित्वं परं प्रत्यसिद्धेः । न रमत्यक्षगतत्याप पादिनं प्रत्यासः । तया चान्यतरं प्रति आश्रयासिद्धस्य तवगुणस्य कथमन्यथाऽनुपपन्नत्वम् । “अन्यथानुपपन्नत्वम् ] असिद्धस्य न सिध्यति ।" [ सिद्धिवि०वि० परि० ] इति न्यायात् । न तदाफारस्य धर्मित्वमपि तु तदरुप (4) फस्य बाबस्यैव, तस्य तदाकारादेव लिमादवगमादिति चेत् । न ; उभयसाधारणस्य १५ तदाकारस्थाभावात् । प्रत्यात्मनियताच्च नोभयात्तत्परिज्ञानम् ; इतरस्येतर प्रत्यसिद्धः। यथास्वं प्रसिद्धाक्तत्परित्रानेऽपि कथं तदर्पकत्वस्यैकत्वं कार्यभेदे भेदस्यैव कारणेऽप्युपपत्तेः १ अन्यथा सर्वस्याप्येकहेतुरुत्वापत्तेः । दूरेतरदेशयोश्च धूमयोरेकत्रैव पावके लिङ्गत्वशायो न जानीमः क पावकार्थिना प्रवर्तितव्यमिति पावकदेशापरिज्ञान निराकारज्ञानवादे । भवत्येव तत्र तत्साधनमुमाभ्यामपि तस्य प्रत्यक्षतोऽवधारणादिति चेत; न ; तत्राप्यकारणस्यामहणात् । कारणमेव स तत्प्रत्य- २० क्षयोरिति चेत् ; कथमेकस्वभावात् ततः कार्य मेदः ! तथा स्वहेतोरेव तस्योत्पत्तेः, अन्यथा नानास्वभावस्याप्यपरेण तेन स्वीकारेऽनवस्थापत्तेः । स्वकारणादेव तत्स्वभावतयोत्पत्ती नानाकार्यतयापि स्यादविशेषादिति व्यर्थमदृष्टस्य तन्नानात्वस्य कल्पनम् । तथोक्तमलाकारे
"यथैव कारणादेव नानाशक्तिर्भवत्यसौ । नानाकार्योऽपि किम्भेष्टः किमदृष्टं प्रकल्प्यते ॥ कार्यनानात्वदृष्टेच नानाशक्तिप्रकल्पना। यदि तान्येव सन्त्वा स्वभावनियमोऽस्य सः ॥" [म० वार्तिकाल० १६१६२] इति ।
'यदै ( थे ) कैव शक्तिर्भावस्य मन्त्रादिना तत्प्रतिषेधे पावकात् कचिदपि दाहो न भवेत्, न चैषम् , अङ्गुल्यादावदाहेऽपि काष्ठादी तदर्शनात् । ततस्तत्र भिन्ना एव शक्तयः, 'तद्वदन्यत्रापि इत्यत्रापि न पर्यनुयोगः, तथापि तस्य स्यहेतोरेवोत्पत्तैः । स्वकारणादेव स खलु भाव एकस्त- ३०
१अन्यथानुपपन्नावनियमसम्भवः।प्रतिवादिप्रत्यक्ष।३अन्तर्मायोभय । ४ 'यथैककारयादेव" -प्र०बार्तिकाल।
२१