________________
१६ न्यायविनिश्चयधिवरणे
[२१८ हिं स्वपक्षं प्रतिपक्षी व्यवच्छेत्तव्य. स्वपक्षसाधनस्यैवान्यथानुपपत्तेः । ततो वस्तुषु भावव्यवच्छेदेनाभावं साधयता प्रमाणादेव नत्मा वनमनुमन्तव्यम् । भावनैरात्म्यवादिनः तत्साधनमपि मास्त्येव तत्कमन्यथानुपपत्तिमत्त्वम् अमितस्य तदनुपपत्तेरिति चेत् ! न ; "इदं वस्तुबलायातम्" [प्र. वा०
२।२०९] इत्यादेस्तद्वचनादेव तत्साधनस्य अत्रणात् । तदपि स्वमवदेय न तत्त्वत इति चेत् ; ५ किमनेन कर्त्तव्यम् । इष्टसाधनस्याभाबसाधनमिति चेत् : सिद्धमिष्टसाधनं तदभाबसाधनस्यैव तत्वात् । इदमपि स्वमवदेव न सत्यत इति चन; न ; अत्रापि' 'किमनेन इल्यादेः प्रसनादनवस्थादोषाच्च । ततो दूरमनुसत्यापि किञ्चिद् ब्रुवता तात्त्विकमेव तच्च तत्प्रयोजनञ्च वक्तव्यमिति कथमिष्टसाधमस्यासिद्धिः यतोऽन्यथानुपपत्तिर्न मवेत् ? प्रमाणादिष्टसाधने प्रमाणस्यापि तदन्यतः साधनं तस्यापि
तदन्यतः साधनमित्यनवस्थानम् । स्वतस्तरसाधने भावनराम्यस्यापि तत एव तदिति किं प्रमाणेन १० यतस्तत्साधनात् तदवस्थाप्यत इति चेत् ? अत्राह
इष्टसिद्धिः परेषां वा [ तत्र वक्तुरकौशलम् ] ॥७॥ इति ।
परं ब्रह्म तस्यैव परत्वेन ब्रमविदां प्रसिद्धत्वात् तदिच्छन्तीति परषो 'वा' इति समुच्चये तेषामपि न केवलं बौद्धानाम् । किम् ? इष्टस्य ब्रह्मणः सिद्धिर्भवेदिति शेषः । तात्पर्यम्
स्वत एव यथा भावनैरात्म्यं बः प्रसिद्ध्यति । न प्रमाणात्प्रमाणे तन्नैरात्म्यस्यानवस्थितेः ॥ १३५ ।। सर्वाभेदात्मकं तद्वत् ब्रह्म सिद्धं स्वतो भवेत् ।
प्रमाणान्नान्यतस्तस्मिन् तदभेदानवस्थितेः ।। १३५ ।। रुतः किम् ? इत्याहु-तत्र वक्तुरकौशलम्' इति । तत्र तस्यां परेपामपीष्टसिद्धी वक्तः सर्वाभाववादिनः अकौशलं स्वपक्षस्य तत्प्रत्यनीकव्यवच्छेदेनाव्यवस्थापनादनिपुणत्वम् । २. ननु सदिष्टसिद्धिरप्यमावरूयैव "नेह नानास्ति किञ्चन" बृहदा० ४।४।१९ ] इति "स एप
न" [ बृहदा० ३।९।२६] इति च भेदप्रतिषेधस्यैव सदाम्नायेन श्रवणादिति चेत् ; न ; तेनापि तस्य पर्यु दासस्यैव श्रवणात् न तुच्छस्य । अन्यथा "ऐतदात्म्यमिदं सर्वम्" छान्दो० ६८७ ] इल्याविना तदसाङ्गस्यप्रसङ्गात् । ततः सत्तैव सर्वाभेदात्मिका तदिष्टसिद्धिः । इदमेवाह
अतीतानागतादीनामपि सत्सा [ अनुपङ्गवत् ] । इति ।
आदिशब्दाद्वर्तमानानाम् । अपिशब्दात् स्वभावदेशभिन्नानाञ्च भावानां सत्ता विद्यमानता । 'इष्टसिद्धिः परेषाम्' इति सम्बन्धः । कीदृशी सा ? इत्याह-अनुषङ्गवत् इति । अनुपमो देशफालादिभिरख्यबच्छेदः, तेन वदते दीप्यत इत्यनुपगवत् . वः दीप्त्यर्थस्व विचि सत्येवंरूपात् । कथमिष्टसिद्धिरीदृश्यपि स्वतः परेषाम् ? "शृंखते अप्रथया बुद्धथा मूक्ष्मया सूक्ष्मदर्शिभिः । [ कठोप० ३।१२ ] इति बुद्धिकृताया एव तस्याः श्रवणादिति चेत् ; भवदिष्टसिद्भिरपि न स्वतो ३० भवेत् "यथा यथार्थाश्चिन्त्यन्ते विविच्यन्ते तथा तथा ।" [प्र० या० २।२०९ ] इति
१-पि किमनेनकर्तव्यमिष्टसाधन तदभावसाधनस्यैव तत्वात् , इदमनि स्वप्नवदेव ने तन्वत इति चेन्नात्रपि किम-ता। २“श्यते त्वम्म्यया"-लोपः।