________________
२।१९३-१९४] २ अनुमानप्रस्तावः
२२३ भवेदयं प्रसङ्गोऽपि यदि संसारिणां तु छद्मस्थानामपि जीवानां स्वप्रदेशेषु कथश्चित कर्मपटलस्य ज्ञानावरणापाव्यपदेशस्य अच्छता रूपादिवेदनपतिबन्धिशक्तिवैकल्यलक्षणपरिणतिविशेषो न स्यात् । अस्ति चेयम् , अतो.ऽयं न प्रसम इति । यद्येवं तदच्छताया एव स्वरूपादिग्रहणोपपत्तेः किं चक्षुरादिभिरिन्द्रियैरिति चेत; अनोत्तरम्-यत्र येषु तत्पदेशेषु कर्मपटलाच्छतेति सम्बन्धः । से चक्षुरादय आदिशब्दादसनादयश्च नापर इति । म हिं गोलकादेरिन्द्रियत्वमन्यत्रोपचारात् । ५ मुख्यतः क्षयोपशमविशेषस्यैव तत्त्वात् । अत एव गवाक्षसमत्वं तेषां तत्वविदः पतिपद्यन्ते । यदि तेषां न मुख्यत इन्द्रियस्त्वं किन्न तदभावेऽपि तद्वेदनमिति चेत् ? भवत्येव तदच्छतायाम् । कथमन्यथा पितझोल(पिहितगोल)कादिव्यापारस्यापि स्वप्नादौ सत्यरूपादिवेदनम : निरूपितं चैतत् पथममम्तावे ।
'सर्वार्थः इत्युक्तम् । सर्वे चार्धा वर्तमानबदतीतानागताश्च | न च तेषां ग्रहणं ज्ञानकाले अविधमानत्वात्, कमिदं तैः सम्प्रयुज्यत इति चेत् ! अत्राह
साक्षात्क विरोधः कः सर्वथावरणात्यये ॥१९३।।
सत्यमर्थ तथा सर्व यथाऽभूना भविष्यति । इति ।
तात्पर्यमत्र-यदि ज्ञानेन तत्कालीसन्निहितस्याग्रहणं तर्हि तदात्मतद्देशयोरप्यसन्निहितस्याग्रहणात् न स्वरूपान्दन्यत्प्रमेयं नाम भवेत् । यदि न तत्सन्निधानात् प्रयोजनमावरणापाये ताभ्यामसन्निहितस्यापि परिज्ञानादिति, तर्हि कालसन्निधानस्यापि न किश्चित् फलम्, अतीतादेरपि तदपा- १५ यादेव प्रतिपरित्यावेधते । यथा येन अनादित्वेनानन्तस्वेन च प्रकारेण अभूत भूतं भविष्यति मात्रि च वेति समुच्चयार्थत्वात्, तथा तेन प्रकारेण सत्यमविप्रलब्धं यथा भवति सर्व साक्षात्कर्तु को विरोधो न कश्चित् । कदा ? सर्वथावरणात्यये इति ।
कालेनाऽसनिकृष्टस्य न चेत् सर्वविदा ग्रहः । वेदेनापि तदर्थस्य भाविनः स्यात् कथं ग्रहः ॥१५५०॥ आनन्त्यात भाविनोऽर्थस्य वेदार्थस्यापि तत्समम् | सर्वज्ञेनेव तज्ज्ञानं तदेदेनापि दुष्करम् ।।१५५१॥ तदनन्त्यवित्तिश्चेन्नास्ति वेदादिनीष्यते । सतस्तस्य ततो वित्तौ कुतस्ते तन्मवेदनम् ॥१५५२|| नास्त्येव तच्चेद्वेदोऽपि स्यादनन्तः कयं तव ? तथापि तस्यानन्त्ये स्यात् अर्थशून्या व्यवस्थितिः ||१५५३।। ततो यथा स्वकालस्थमपि वेदोऽर्थवेदनम् ।
वेदार्थानन्त्यवित्तद्वत्सर्वज्ञोऽपीति गम्यताम् ॥१५५५।। ५"अनेकगवाक्षान्तर्गत प्रेक्षकवत्"-प्रश० भा०पू०३३। २ अथ न पा०, थ, प० । ३ सदास्मतद्देशाभ्याम् । ४-थानादि- ता०। ५ सर्मतत्य-आ०, ब...१०।