SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ २१ न्यायविनिश्चयविवरणे [२।१७३ चेत्, न तर्हि मुक्तनित्यत्वं तस्या अपि सकलवैशेषिकगुणविच्छित्तिरूपाया: मध्वंसत्वात् । तथा च कथं तदर्थितया प्रेक्षावता तत्त्वज्ञानाधिगमाय प्रवृत्तियतः शास्त्रप्रणयनं फलबद्भवेत् ! अस्त्वेव निर्वाणस्याप्यनित्यत्वं तथापि न संसारस्योन्मज्जनं तदनित्यत्वस्यापि तद्विरोधादिति चेत्, न, तद्विरोधिविरोधिनः तद्विरोधित्वानुपपत्तेः । तस्य हि संसारस्य विरोषि निर्वाणं तद्विरोधि यानित्यत्वे कधन्नाम संसारस्य विरोधि ५ स्यात् ? अन्यथा नैरास्यबिरोधिनस्तत्प्रतिषेधस्य आत्मविरोधित्वमपि स्यादितिः कथमात्मसिद्धिः १ मा भूच भवतां न्यतिरेकलिलोपनमेण तत्साधनप्रवृतिः, साधितेऽपि तस्मिन् आत्मसिद्धेः तस्य तद्विरोधि. स्वेनाभावात् । तथा च कथं चित्रमता उक्तम्-"शगंगदौ च तद्विरहप्रतिषेधात् स एव प्रसिद्धयति प्रतिषेधस्य प्रतिषेधाद्विधिस्वभावः सत्त्वात् (स्यात्) [ ] इति । ततो यथा तत्पतिषेधस्य नात्मा विशेष लद्विरोशियामा निषा यानित्यत्वस्यापि संसारणेति भवितव्यमेव सदा तदुन्मज्जनेन । १० तदनिच्छता च नप्रवसस्यानित्यत्वमभ्युपगन्तव्यमिति स्यादेव तेन व्यभिचारात् अस्यागमकत्वम् । तन्न अन्वय्यादयोऽपि हेतवः । नापि तथा त्रैविध्यनियमः, उन्नामादीनामपूर्वत्वेन तत्रानन्तर्भावात् । पूर्ववतामेय स्वयमन्यरयादीनां व्याख्यानात् । भवतु तहिं चीतादिभेदेन तन्नियमः । वीतं हि नाम विधिमुखेन साध्यसाधनम् , अवीतं १५ प्रतिषेधपरम् , उभयपरं च वीताबीतमिति, न चान्यधोन्नामादीनामपि तत्साधनं सम्भवतीति चेत् ; तन; बीतेन विपक्षस्याप्रतिषेधे पक्षस्याप्यसिद्धः, निराकृतमतिपक्षतया सिद्धस्यैव पक्षस्य सिद्धत्वोपपत्तेः, अन्यथा कुतश्चिजलादेः सिद्धावपि तद्विपक्षसद्भावाशङ्कया तदर्थिनामपि तत्रामवृत्तिप्रसङ्गात्, प्रतिपादिनश्च पराजयाभावापत्तेः । प्रतिषिद्धपतिपक्षत्यं तस्य अवीतादवगम्यत इति चेत्, न तर्हि वीसस्य हेतुत्वम्, अ वीतादेव विशिष्टस्य साध्यस्य सिद्धः । न चैवं तस्याप्यवीतत्वम्, प्रतिषेधाधिष्ठानतया विधिमुपस्थापयतों ६० वीतत्यस्यैयोपपत्तेः । किं वा बीतत्वादिभेवकथनेन कर्तव्यं गमकत्वस्या यथानुपपन्नत्वादेवोपपत्तेः । सत्यम्, न तदर्थं तत्कथनम् , अपि तु व्यापारभेदेन लिङ्गभेदप्रतिपादनार्थमिति चेत; न, तथापि त्रैविध्यम्यानवस्थानात् । त्रिविधस्य सतः कालभेदापेक्षया नवविधस्वस्य, नवविवस्यापि पुनरव्युत्पन्नसन्दिग्धविपर्यरतरूपनतिपाद्यापेक्षया सप्तविंशतिविधल्यस्यापि सम्भवात् । तन्निबन्धनं भेदमनपेक्ष्य व्यापारमात्र कृतेन भेदेन त्रैविध्यमुच्यत इति चेत्, तमप्यनपेक्ष्य अन्यथानुपपत्तिनिवन्धनमेकविधत्वमेव तर्हि २५ बक्तव्यम् । विस्तरेण शिष्यव्युत्पादनस्य नवविधत्वसप्तविंशतिविधत्वाभ्यामपि सम्मवात् । तन्न बीताविभेदकल्पनमप्युपपन्नम् । तथा संयोग्यादिभेदकल्पनमपि, तत्रापि प्रागुक्तहेतूनामनन्तर्भावात् । न हि कृत्तिकोदयः शकटोदयस्य संयोगी; कालव्यबधानेन परस्परमप्राप्तः । यदपि संयोगिन उदाहरण बस धूम इति, १. सद्विरोधिनः आयर, प०१२- वत्वादिति ता५३"अन्वयमुखेन प्रवर्तमान विधायक बीतम, व्यतिरेकमुखेन प्रवर्तन निषेधकमवीतम्"- सात कौ०का १-41४"तथा धूमोऽग्नेः संयोगी'- प्रश० न्यो पृ० ५७२ ।
SR No.090313
Book TitleNyayavinishchay Vivaranam Part 2
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages521
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy