SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ २/१७३] अनुमान प्रस्तावः द्वयोरेवोपलघुत्वं न प्रत्येकं तथा सति । जीव एबोपलब्धेति व्यवहारः कथं भवेत् १ || १५२७॥ तत्रैव समषायाच्चदुपलब्धेर्न तत्क्षतेः । कारणत्वाविशेषात् स करणेऽषि कुतो न वः ॥ १५२८ ॥ केवलस्यैव हेतुत्वं तस्मात्तस्योपवर्ण्यताम् । उपलब्धी ततः प्राप्तं पृथैव करणं वहिः || १५२९॥ हेतुत्वादपि तस्योपलब्धिस्तन्न व्यवस्थिता । २०७ . तत्कर्थं तत्कृते तस्य करणं वाचमुध्यताम् ! ॥ १५३॥ तस्मादस्मदादिसम्बन्धविशिष्टस्य भाषाकरणस्यासम्भवात् नसिद्धमेव तत्प्रत्यक्ष विषयत्वं लिङ्गमिति कथमस्यान्वयव्यतिरेकित्वम् । सिद्धस्यैव तदुपपत्ते: । ५ १० यदपि व्यापिनस्तस्योदाहरणम् - अनित्यः शब्दः कृतकत्वात् घटादिवदिति । तद्वयापित्वं चाय सर्वत्रानित्ये भावात् । पूर्वकस्य तु तदेकदेश वृत्तित्वं चानित्यत्वेऽपि बुद्धथादावविश्व मानत्वादिति प्रतिपराध्यमिति । अत्रोच्यते नास्य सपक्षव्यापित्वम् अनित्येऽपि प्रागभावे भावात् । नित्य एव स इति चेतुः कुतः कार्यकालेऽपि नोपलब्धिः ? तस्याः कार्येण प्रतिश्रन्यादिति चेत न विषयस्य तकाननशक्ती सदयोगात् । कार्यमपि प्रतिबन्धे शक्तमेवेति चेत् उभयं तर्हि युगपत्प्राप्तमुपलब्धिस्त- १५ स्त्रतिन्धश्चेति । न चैतन्न्याय्य व्यापातात् । शक्तिरेव तेन तस्य प्रतिबध्यते इति चेत् सिद्धं तर्हि तस्यानित्यत्वं शक्तिप्रतिबन्धस्यैव तत्प्रतिनन्यत्वात् तस्यास्तदव्यतिरेकात् । व्यतिरेके शक्तिशक्तिमद्भावस्य प्रतिषेधादिति कथन पक्षैकदेशवृतित्वमस्यापि । न चास्य गमकत्वं प्रध्वंसेन व्यभिचारात् तस्य फुसकर वे ऽप्यनित्या भावात् । किं पुनरस्य कृतकत्वमिति चेत् प्रागसतः कुतश्विदात्मलाभ एव घटादिवत् । प्रागसतः सचासम्बन्ध एव कृतकत्वं नात्मलाभ इति चेतुः नः अनात्मलामे तत्सम्बन्ध- २० स्थायोगात् तस्य द्विष्टत्वेन तदभावे ऽनुपपत्तेः । सत्यात्मला मे किं तेन भावव्यवहारस्य तावता सिद्धेरिति चेत्; यद्येवं जानासि निर्मुच्यतां तत्र निर्बन्धः । कथमर्थान्तरतत्सम्बन्धाभावे सन्ति द्रव्यादय इति विशिष्टप्रत्ययो दण्डीत्यादेरर्थान्तरदण्ड सम्बन्धनिबन्धनस्यैव तस्य दर्शनादिति चेत्; न; तत्रापि तन्निबन्धनस्वस्थ प्रतिक्षिप्तत्यात् । कथं वा तत्सम्बन्धे सत्प्रत्ययः तत्र " तदन्यस्याभावात् अनवस्थापत्तेः । अस्ति चायम् अस्ति सत्तासम्बन्ध इति भवतां व्यवहारात् । उपचारादयं तत्रेति चेत् किं पुनर्वस्तुतः स २५ नास्त्येव ? तथा चेतुः कथं विशेषणम् ? स्वरूपतो विद्यमानत्वादिति चेतुः ननु स्वरूपतो विषते इत्यपि विशिष्टप्रत्यय एव अर्थान्तरव्यवच्छेदेन तद्विद्यमानत्वस्य स्वरूपेण विशेषणात् । तथा च क द्रव्यादिष्वपि विशिष्टप्रत्ययादर्भान्तरसत्तासिद्धिः अनेन व्यभिचारात् । तन सत्तासम्बन्धः कृतकत्वम्, आत्मलाभस्यैव तत्त्वात् । तथा च कृतक एव प्रध्वंसः कारणादात्मलाभात् । भवत्वनित्य एव स इति १ उपलब्धा ज्ञाता ज्ञायकः इति यावत् । २ कारणे - आ०, ब०, प० । ३ कस्मा- आ ब०, प० । ४ कारणं आ०, ब०, प० । ५ तस्यात्म- आ०, ब०, प० । ६ सत्तासम्बन्धे । ७ भिन्नस्य सत्तासम्बन्धस्य । ८ प्रध्वंसः । I 3 ?
SR No.090313
Book TitleNyayavinishchay Vivaranam Part 2
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages521
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy