________________
न्यायाविनिश्चयविवरणे
[ २।१००
कथं वा द्रव्यरूपस्याप्रतिपत्तिः ? पूर्वापरयोरिव प्रत्यक्षत एवं लदेनुगमस्यापि प्रतीतेः द्रव्यस्य तद्रूपत्वात् । तदेवाह - 'अभावोऽपि किन्न इति । अ: आत्मा मतिश्रुतादिपर्यायानुरूपः तस्य भावः अपिशब्दात् पृथिव्याद्यन्वयरूप पुद्गलादिभावो ऽपि किं कस्मान्न : स्थादेव, प्रत्यक्ष विषयस्याभावायोगात् । तथा चान्यथात्वमेव विनाशः कारणस्य, नैकान्ततस्तद्विविक्तं कार्यमिति मन्यते । यदि वा, यदुक्तम्- - "कार्यवञ्जगदपि सर्वस्याकारणस्य परिवर्चः स्यादन्यथात्वाविशेषात् ।" ] इति; तन्नाह - 'अभावोऽपि किन्न इति । अभावोऽपि न केवल परिवर्तः तस्य कार्यवत् किन्न स्यात् स्यादेव अन्यत्वाविशेषात् । तथा चजगतः समकालस्य नाशे सति परस्परम् ।
५
[
तनश्च भावनैरास्यमनिषेध्यं
कार्यकालव देवास्य स्यादभावः तदापि कः । १४४६ ।। प्रसज्यते । कार्यस्यैव विनाशत्वं तथैव यदि बुद्धितः ।
वरवं च तस्यैव स्यादित्यपि च वक्ष्यते ।। १४४७ ॥
प्रकृतस्योपसंहारमाह--' इत्यन्ये प्रचक्षते' इति । इति एवम् अन्ये जैनाः प्रचक्षते माणपत्र प्रतिपादयति ।
साम्प्रतं व्यवहारस्यातिप्रसङ्गमपरत्र तदभावपसङ्गमिव परिहरन्नाह - स्वस्वभावस्थितां भावो भावान्तरसमुद्भवे
२०
नष्टी वा नान्यथाभूतः [ नतो नातिप्रसज्यते ] ॥ १०० ॥ इति । । भावो दध्यादिः अन्यथा स्वपकारादन्यप्रकारेण न भूतो न जातः । एतच्च न तत्कार्य-तकादिप्रादुर्भावेऽपि तु भावान्तरस्य तदन्यस्योष्ट्रादेः समुद्ध वे प्रादुर्भावे सति तस्मिन् तद्रूपेण न परिवृत इति यावत् । स्वः असाधारण उष्ट्राद्यसम्भवी स्वभावस्तेन स्थितो यत इति । भावान्तरसमुद्भवे इत्यत्रापि योज्यम् । तदयमर्थः यस्मादुष्ट्रादिप्रादुर्भावे ऽपि स्वभावस्थित एवायं प्रतीयते तस्मान्न तद्रूपापत्त्या अन्यथा भूत इति । प्रतीतिश्चात्र स्वभावस्थितत्वस्य हेतुत्याभिधानादेव लभ्यते, अन्यथा तदनुपपत्तेः । अत्रैव 'नष्टो वा' इति दृष्टान्तः । 'न' इत्यत्रापि सम्बध्यते मध्ये करणात् । वाशब्दश्चेवार्थः । तदयमर्थः यथा भावान्तरसमुद्भवे भावो न नष्टः तदापि स्वस्वभावस्थितस्यैव तस्य प्रतीतेः, नाशे तदनुपपत्तेः तथा तत एव न तद्रूपवत्त्याऽन्यथाभूत इति । ततो यथा तत्रार्थं प्रसङ्गःअन्यस्य हि विनाशित्वे सर्वदा दध्यसम्भवात् ।
२५
चोदितो दधि खादेति कथं तत्रापि वर्तताम् || १४४८ ॥
को वा प्रवर्ततां तत्र प्रवृतिरपि का भवेत् ।
न किचित्ते न तत्त्वं स्यादन्यनाशमवादिनाम् || १४४९ ॥ इति ।
१०
१२६
१५
―
१ सदुपयम - ०, ब०, प० । २२ श्रा- आ०, ब०, प० । ३ श्रुतः षधिप- आय, ब०, प० । ४ तथापि श्र० ऋ प० । ५ जनाः प्र- आ०, ब०, प० । ६ एव तच्च आ०, ब०, प० । ७पि स्वभाआ०, ब०, प० ।