________________
न्यायधिनिश्चयविपरगे
[१७८-७९ पृथिव्यादिस्वभाव मेवप्रबन्धस्यैव कर्मत्वेनास्माभिरभिधानात् । एतदेवाह -
अधादीनां विकारोऽयमात्मकर्मफलं भवेत् ।
अन्यथा नियमायोगात [ प्रतीतेरपलापतः ] ॥७॥ इति ।
अक्षाणामिन्द्रियाणाम् आदिशब्दः पाणिपादादीनां विकारो मन्दाविलकुणिखआदिः अयं ५ प्रतीयमानः । उपलक्षितमिदं तेन लामालाभसुखदुःसाविरपि आत्मनो यत् कर्म तस्य फलं कार्य
भवेत् । अन्यथा तत्फलत्वाभावप्रकारेण नियमस्य कस्यचिदेव कश्चित् तद्विकारादिः न सर्वस्येत्यवधारणस्य अयोगात् सर्वस्यापि सत्प्राप्तेः ।।
अत्रैव हेनन्सरमाह- 'प्रतीतेपलापतः' इति । प्रतीतिः कर्मविषया आनुमानिकी बुद्धिः तस्या अपलापतोऽपद्धवाश्च स नत्फलमिति सम्पन्धः | तथाहि' तदहर्जातस्य तद्विकारादिः जीव१० शरीरव्यतिरिक्तजीवसम्बन्ध( द्ध द्रव्यान्तरपूर्वकः तत्त्वात् विषमाहाराथुपयोगजनिततद्विकारवत् ।
न मन्त्रादिनिमित्तेन तेन व्यभिचारः, तस्यापि द्रव्यान्तरसम्बन्धे सत्येवोपपत्तेः, अन्यथा न कचित्तव्यभिचारः स्यात् । न चैव मन्त्रादेर्वैयर्थ्यम् , तस्य तम्सहकारित्वात् कृष्यादिवत् । यश्च तद् द्रव्यान्तरं तकर्म शुभमभवेति । कथमियमानुमानिकी तत्प्रतीतिः स्वाभाविकतद्विकारयादिमिन पलप्येत ? न पसंदपलापे क्षणमपि जीवनम्, पृषिव्यादरम्यव्यवस्थितिप्रसङ्गात् । ननु यदि तस्य पृथिव्यादिईसुस्वं तदोक्तनीत्या कर्मफलत्वम् । तदेव तु मा भूदिति चेत् ; फिनिमित्तं तर्हि तत् स्यात् , कार्यस्यानितिमा : कर्णमनि रोपि चेत् ; कथं देशादिनियमः ! स्वभावादेव मयूरचित्रादिवदिति चेन् ; न, तस्यापि मपरादिहेतोरेव भावात् , तदन्वरव्यतिरेकनियमात् , तल्लक्षणत्वादन्यत्रापि हेतुफसमावस्य । कर्य पुनभित्रकारादिनिमित्तं तत् अन्यत इति चेत् ? न, बैलक्षण्यात् । विलक्षणं हि चित्रकारानिनिमित्तात सतो मयूरचित्रावि, तत् कथं तस्य तदन्यतो भावः । स्वाभाविकत्वे वा चैतन्यस्यापि नितिमेतत्-"तेम्पश्चैतन्यम्" [ ] इति । तस्मात् स्वभावकल्पनायां सामर्थ्यस्य युकिल्पस्माभावात् कर्मफल्मेव तद्वैचिन्यम् । स्वेवाह
कल्पनायामसामर्यात् इति । तदेवं तदहतिस्य फरलोकित्वे कर्मसिया सिद्धे यत् सिद्धं, तदाह
सतस्तबिकते ऋते। पारम्पर्येण साक्षाच्च नास्ति विज्ञानाधिक्रिया ॥७६| इति । ततस्तस्मादिज्ञानस्स रूपादिविषयस्य विक्रिया मन्दाविरूत्वादिः, उपलक्षणमिदं तेन प्रीतिपरितापाविश्व नास्ति न भवति । कुतः ! तद्विकृतेः तस्यात्मनो विकृतेक्मिरात दौर्मनस्यादिलक्षणात् ऋते बिनः । तस्यां तु भवति । तस्याः कर्मफलत्वात् कथं तद्विकियातो भाव इति चेत् ? उत्तरम्-पारम्पर्येण इति । तात्पर्यमत्र-कर्मापि तद्विक्तेरेव विज्ञानविक्रियादिनिधनत्वात् उपयुक्त
- -- --- तथापि आ०,व०प०।२- स्वकष्या- आ०, ब०, ५०। ३ अनुमानापलापे। ४ तयोक-प० तथोक्त-ब,आ५ धर्मसि- ता।