________________
२०]
.२ अनुमानप्रस्तावः गविरादिवत् | प्रसिद्ध हि मदिरादेस्तदभिलाषादिपुरुषविकारोपनिषन्धनवमिति न वैकल्यं साध्यस्य । नापि साधनस्य; सतो विज्ञानविकारोदिपतिपत्तेः । ततः पारम्पर्येण तद्विकृतेरेव सा इति, ती सिद्धा तवहतिस्य तस्य पौर्वमविकी विकृतिः इह तदप्रतिनिधि । न देव करणार नदि मानाच अव्यवधानाच्च । तस्या ऋते न तद्विकिया। शोकविषादादेः साक्षादपि तस्याः पतिपतेः सदापि कर्मभावात् । सतः सा हिनति चेत् ! क एक्माह-नेति , शोकावेरपि कमैसहकारिण एवं भावात् । ५ तल शरीरपरतन्त्रोऽपि जीवः तदुपरमेऽप्यवस्थानात् सदहतिवत् । कुतो वा तस्य तत्परतन्त्रत्वम् ! तेदेसुवादिति चेत् ; न; सतः केवलादुत्पत्ती मृतेऽपि प्रसाशात् । इन्द्रियसहायादिति चेत् । इन्द्रिपाणामपि समवायेन तस्सहायतम् , प्रत्येकं वा ? प्रश्चमविकल्पं निराकुर्वन्नाह
कारणं नासपातस्तत्प्रत्येकं विना भवात् । विकल्पानां [विरोषाच तशति विरोषतः ] [10॥ इति । १०
अक्षाणां चक्षुरादीनां सङ्घातः समुदायः शरीरसहकारित्वेन न कारणम् | केषाम् ! विकल्यानां मनोविज्ञानानाम् । तेषामेवान्वितकमाणां जीक्त्वाज्जीवस्येति गम्यते। कुतो न कारणम् ? तत्प्रत्येकं तम् असं प्रत्येकम् एकं विना अन्तरेण भवात् उत्पोर्विकल्पानाम् । नहि सनातकार्य सबभावे युतम् । २ च समातिनामन्यतमापाये समातः, तस्य तत्साकस्यरूपत्वात् । भवन्ति च प्रत्येकं सदभावेऽपि विकरुयाः, अन्यथा अन्धादीनां मरणापत्तेः । भक्तु १५ प्रत्येकमेव तत् तेषां तत्सहायतया कारणमिति चेत् । तदपि न नियतविषयतया, तदमतिपतः । न हि नियतविषया विकल्पा: प्रतीयन्ते, रूपादिपश्चकपरामर्शात्मत्यैव तेषां प्रतिपत्तेः । तारशामेव तथा' 'तत् धरणमिति चेत् ; अत्राह-'विशेषाच्या इति । अत्र 'तत्प्रत्येकम्' इति 'न कारणम्' इति भानुवर्तते । ततोऽसमर्थः-तदिन्द्रियं प्रत्येकं तेषां न कारणम् । कुतः ! विशेषात् । शेषस्यामावो विशेषम् , अर्थाभावे ऽव्ययीभावः, तस्मात् , शेषेन्द्रियाभावप्रमादिति यावत् । तथाहि -
एकस्मादेव चेदक्षात रूपादिविषया इमे । विकरूपा व्यर्थमेव स्यात् तदन्याक्षप्रकल्पनम् ॥१४२४॥ न चैवं कश्चिदन्धादिजीयो भवितुमर्हति ।
चशब्देनैतठेवाह शास्त्रकारः परोत्तरम् ॥१४२५॥
स्यान्मतम्-अक्षान्तरं तेषां तत्त द्विषयाभिमुायार्थम्तो व्यर्थमितिः समः तस्यापि न तदनन्तरत्वेन प्रलादेवाक्षादुषपत्तेः, अन्यथा विवक्षिताभिमुख्यमणि तो न भवेत् । भक्तु मनोमात्रमेव सत इति चेत् ; न, विषयाभिमुख्यविकलस्य तस्याप्रतिपत्तः । तत्र कायकार्यत्वं तेषामिति न युक्तमेतत्-"मदशक्तिवदिशानम्" [ ] इति । मदशक्ती गुडादिकार्यस्ववद्धिशाने शरीरकार्यत्वस्याभावात् । कथं पुनः कायेन सह अतत्परतन्त्र
१ वावपि प्र-आ०,१०, प०।२ पूर्वमाविक- आक, ब०, प० । ३ भूतेन आ०, ब, १०। ४ एष तम ताबा ५जीवस्य । ६जीवहेतुरमात् शरीरस्य । इन्द्रियाभावेऽपि । इन्द्रियम् । ५ विकल्पानाम् । १० इन्द्रियम् । ११ तावदक्ष- आग, घ,प। १२ ताद-प०।।