________________
२।८८] २ अनुमानप्रस्ताषः
११३ न च कश्चिविरोधोऽस्ति देहान्तरपरिग्रहे । इति । पूर्वस्मादेहादन्यो देहस्तदन्तरं तस्य परिग्रहे न च नैव कश्चिदनिर्दिष्टनामा विरोधोऽस्ति विद्यते । तथाहि-न तत्र प्रमाणबाधो विरोधः, प्रमाणेन तस्यावस्थापनात् । नाप्यल्पेन महतो व्याप्त्या:नुपपत्तिः, महतो महत्त्वेनैव व्यापनात् । तदेवाल्पस्य सतः कुत इति चेत् ? प्रदेशविसर्पणादिति ब्रमः । न चेदं वाङ्मात्रम्, इहापि दर्शनात् । दृश्यते हीदम् इहापि बालजीवस्य युवादिदेहव्यापित्वं ५ तद्विसर्पणात्, तद्वत् पिपीलिकाजीवस्यापि हस्त्यादिशरीरव्यापित्यम् , एवं महतस्तस्याल्पशरीरमात्रावस्थानं तदुपसंहारादिति प्रतिपत्तव्यम् , उपसंहरणविसर्पणधर्मस्वाजीवस्य । न चैव तदुपसंहारविसर्पणयोरक्रमः; तत्सचिवस्य कर्मणः सूक्ष्मबादरस्थभावस्य क्रमात् कमस्यैवोपपत्तेः प्रदीपवत् । दृश्यते हि प्रदीपे तत्कमात् तयोरपि क्रमः । तदुक्तम्-“प्रदेशसंहारविसम्यां प्रदीपवत् ।" [ स०सू० ५।१६ ] इति । तदेवम् 'इह च दृश्यते' इत्यनेन तपरिग्रहमुपपाद्य तदन्तरेणाप्युपपादयन्नाह- १०
तदभावे हि तावप्रतिषेधो न युक्तिमान् ।। ८८ ॥ इति ।
तस्य देहान्तरपरिग्रहस्यामाने हि यम्मा हादस्य तगरि माया अतिको न युक्तिमान् । अतस्तत्र न कश्चिद्विरोध इति । तथाहि-तस्य प्रतिषेद्धा न तावदचेतनः', चेतनो ऽपि न क्षणक्षयी; तस्यापि लोकान्तरवदप्रतिपत्तेः । अक्षणिक एव गर्भमरणाधिरिति चेत्, न; बालादिशरीरत्यागेन कुमारादिशरीरान्तरपरिमहाभावे तस्यासम्भवात् । भवत्वयम् इदम्भविनो दृष्टत्वात् न भवान्त- १५ रिणः, तस्यैवासिद्धरिति चेत्। इदम्भविनोऽपि कुतः सिद्धिः ? प्रत्यक्षादेव स्वसंवेदनलक्षणादिति चेत्; न तेनापि मरणावधेरपतिपत्तेः, अन्यथा जीवितव्यप्रमाणे न कस्यचिदपि सन्देहः स्यात-कियान् मम जीवितव्यकालः' इति । नापि तत्कालभाविषु सेवाकृष्यादितद्व्यापारेषु, इति व्यर्थं तत्परिज्ञानाय ज्योतिर्विदाधुपासनम् । तन्न बालकस्य प्रत्यक्षतो भाविदशापतिपत्तिः यतः तात्कालिकापरापरशरीरोपादान तदृष्टि लयाभीष्ट येत । नापि वृद्धस्य ततः प्राध्यदशापरिज्ञानम् ; तात्कालिकीनों तच्चेष्टानामवधारणापत्तेः । २० माभूतु ततस्तन्यपूर्ण प्रत्यभिज्ञानात्तु भवत्येव 'स एवाई वृद्धो थो बालादिरभूवम्' इति तस्योत्पत्तेरिति चेत् ; न; तस्यापि प्रत्यक्षत्वे पूर्वबहोपात्, प्रमाणान्तरत्वस्य चानभ्युपगमात् इति । अपि चैव सिद्धो भवान्तरी, तस्यापि तत एवाधिगमस्याभिहितत्वात् । तथापि तस्याभावे नेदम्भव्यपि कश्चि चेतन इति कुतस्तत्परिग्रह". प्रतिषेधः तस्य प्रतिषेधुरभावे ऽनुपपत्तेः । ततः"प्रतिषेधादपि सिद्धः प्रतिद्धरिव तस्यापि तत्परिग्रहः। तत्सिद्धौ कथं प्रतिषेधो यतस्तत्साधनं विरोधादिति चेत् ? न; तदभिनिवेशस्थ तत्त्वेनाभिधानात् तय २५ च तत्राविरोधात् । ततः स्थितम्-'तदभावे हि इत्यादि । जातीत्यादयश्च व्याख्यानश्लोकाः, 'कारणं
--. . . .- - -- - - -- - -
१ नायकल्पेन आ०, ब, प० २ तन्नोवत्य आय, ब०, प० । ३ सहकारिक्रमात् संहारविसर्पयोरपि । ४-नो नापि क्षण- ता० | ५-बधेरि-आ०,५०, ५०। ६३हभवभाविनः । ७ सन्वेद इत्यन्धयः। ८-मष्टानामनवधार-पा०, १०, प०९भवान्तरेत-आय, ब०, प०।१० जन्मान्तरपरिग्रह। ११ प्रतिपदापि सि-आ०, ब०, प० । १२-दुरेषत-श्रा, ब०, प० ।