________________
न्यायविनिश्चयविवरणे
[२१८६-८७ रूपादिवददोषश्चेत् तु लागि चोगा ।
आधिपत्यं विशिष्टानां पदि तत्र न कर्मणाम् ।" [ R० वा ०११.५०-५२ ] इत्यले निर्वन्धेन । तत: सहरूपादेरेख रागादयस्ते च तस्कृतप्रवृत्तिविशेषादवघृतसन्निधानाः तहेतु सङ्कल्पा. दिकमवगमयन्ति प्राम्भवीयमेव इहभवे तस्य तदभावादित्युपपन्न मेतत्-सद्विकृतेरित्यादि । यदि पुनर्भवा५ सरानुभूतस्य स्मरण किन्न सर्वस्य ? किं वा सामान्यवन्न विशेषस्यापीति चेत् ? भवत्येव यदि तादृश
संस्कारः, केषाचित् स्वजात्यभिजनादिविशेषे ऽपि तत्प्रतिपत्तेः । सामान्यमाने तु संस्कारे तस्यैव स्मरण न विशेषादेः । तत्रापि सदभाधे न कस्यचित् । कथं तहि सामान्यस्मरणाद्विशेषे प्रवृत्तिरिति चेत् ? न: तस्य तस्मादयतिरेकात् दृष्टत्वाच । तदेवाह--
सदाहारादिसामान्यस्मृतिप्तद्विप्रमोषयोः ॥८६॥
भाषोऽभावन वृत्तीनां भेदिविह य दृश्यते । इति
तब तत्पागनुभूतमाहारादि, आदिशब्दात् स्तनादि च, तदेवेह सामान्य तस्य स्मृतिश्च संस्कारात्, तस्याः स्मृतेविप्रमोषधानुत्पादस्तदभावात् तदाहारादिसामान्यस्मृतितद्विप्रमोषी तयोः सतोर्यथाक्रम चीनां विषयोपसर्पणादीनां भावः स्मृतौ अभावश्च सद्धि प्रमोषे स च
न केवल बारवेलायामपि विह च मध्यदशायामपि, तच्चोभयं भेदेषु विशेषेषु न फेवलं सामान्यमाने । १५. कथमेतत् । तेषामस्मरणादिति चेत्, न; दृश्यते क्तः । न हि दृष्टे पर्यनुयोगोऽतिप्रसङ्गात् । दृश्यते
हि बन्धुरय भवति न जाने पितृमगिणो मातृवर्गिणो वेति बन्धुत्वमामान्यस्मरणादपि लोकस्य सविशेषे प्रवृत्तिः, सद्रव् बालकस्यापि आहारादिविशेष इति न कश्चिदुधालामः । नन्वत्र तत्स्मृतौ सत्र सद्भाव एव वसव्यस्तत्रैव चोधात्, न तद्विप्रमोधे तदभावो 'विपर्ययादिति चेत्, नः; प्रवृत्तीनां तदन्वय
व्यतिरेकानुविधानप्रतिपादनेन कार्यत्वज्ञापनार्थत्वात तद्वचनम्य । एवमपि भूयस्तथा'दृशः' इत्यत्रेत २० वक्तव्य स्मरणप्रस्तावात् न रागायभिधानात् परत इति चेत्, न; स्मरण यापि रागादिव्यवधानेनैव
तत्कारणत्वमिति निवेदनार्थत्वात्, तथा वचनस्य । न हि स्मरणमात्रात् कचिद् व्यवहारो रागाद्यभावे । तत एवोक्तम् 'स्मरणादभिलावे व्यवहारः' इति । उपसंहरबाह
तस्मात् संसारविश्यं नियमाम विहन्यते ॥८७॥ इति ।। तस्मादात्मनोऽनादिनिधनस्याप्रतिक्षेपान कर्मणश्च संसारहेतोरवकल्पनात संसारस्य" वैचियं सफलक्किलेन्द्रिययोर्विकल्सकलेन्द्रियत्वं तिर्यगादेर्मनुष्यादित्वं मनुष्यादेरितर्यगादित्वमित्यादिरूपवैश्वसध्यं न विहन्यते न विघातं गच्छति । कुतः ? नियमात् प्रमाणतस्तद्विघातस्य निषेधात् । व्याहतमेव पिपीलिकाजीवरय तच्छरीरपरित्यागेन हस्तिशरीरसञ्चरणम् अल्पोयसस्तस्य तद्व्यापितासम्भवात् तद्व्यापिनश्च जीवस्यं भवद्भिरभ्युपगमादिति' चेत; अत्राह
. . - -----... .
१ किन्न सा- आ०,५०, १०२ भवतु आ०, १०,५०1३ चोद्याभावात । ४-या तादृश आफ,व०, १०।५ -सारद-या, बक, प०।६-स्य च शरीरवद्भिः आ०, ष, प० । वीवो उपभोगमश्री अमुत्ति कत्ता सदेहपरिमाणी। -ता० टिक।
----
.